________________
ઉત્તરયણાણિ
लभेज्जा, उम्मायं वा पाउ णिज्जा, दीहकालियं वा रोगायं कं हवे ज्जा, केवलिपण्णत्ताओ वा धम्माओ भंसेज्जा । तम्हा खलु नो निग्गंथे विभूसाणुवाई सिया ।
विवित्तमणाइण्णं रहियं थीजणेण य । भचे रस्स रक्खट्ठा आलयं तु निसेवए ॥
१२. नो सद्दरूवरसगंधफासाणुवाई हवड़, से निग्गंथे । तं कहमिति चे ? आयरियाह- निग्गंथस्स खलु सद्दरूवरसगंधफासाणुवाइस्स बंभयारिस्स बंभचेरे संका वा, कंखा वा, वितिगिच्छा वा समुप्पज्जिज्जा, भेयं वा लभेज्जा, उम्मायं वा पाउणिज्जा, दीहकालियं वा रोगायंकं हवेज्जा, केवलिपण्णत्ताओ वा धम्माओ भंसेज्जा । तम्हा खलु नो निग्गंथे भवेत् | दशमं सद्दरूवरसगंधफासाणुवाई ब्रह्मचर्यसमाधिस्थानं भवति ।
नो शब्दरूपरसगन्धस्पर्शानुपाती भवति, स निर्ग्रन्थः । तत्कथमिति चेत् ? आचार्य आह-निर्ग्रन्थस्य खलु शब्दरूपरसगन्धस्पर्शानुपातिनो ब्रह्मचारिणो ब्रह्मचर्ये शङ्का वा कांक्षा वा विचिकित्सा वा समुत्पद्येत, भेदं वा लभेत, उन्मादं वा प्राप्नुयात्, दीर्घकालिको वा रोगातङ्को भवेत्, केवलिप्रज्ञप्ताद् वा धर्माद् भ्रश्येत् । तस्मात् खलु नो निर्ग्रन्थः शब्दरूपरसगन्धस्पर्शानुपाती
हविज्जा 1 दसमे
बंभचेरसमाहिठाणे हवइ ।
भवति इत्थ सिलोगा, तं जहा
१. जं
२. मणपल्हायजणणि कामरागड बंभचे ररओ
1
भिक्खू थीकहं तु विवज्जए ॥
३. समं च संथवं थीहिं संकहं च अभिक्खणं । बंभाचे ररओ भिक्खू निच्चसो परिवज्जए ॥
Jain Education International
दीर्घकालिको वा रोगातङ्को भवेत्, केवलिप्रज्ञप्ताद् वा धर्माद् भ्रश्येत् । तस्मात् खलु नो निर्ग्रन्थो विभूषानुपाती स्यात् ।
૪૧૪
भवन्ति अत्र श्लोकाः, तद्
यथा-
यो वितिक्कोनाकीर्णः रहितं स्त्रीजनेन च । ब्रह्मचर्यस्य रक्षार्थम् आलयं तु निषेवते ।
मनःप्रह्लादजननीं
कामरागविवर्धनीम् । ब्रह्मचर्यरतो भिक्षुः
स्त्रीकथां तु विवर्जयेत् ॥
समं च संस्तवं स्त्रीभिः संकथां चाभीक्ष्णम् । ब्रह्मचर्यरतो भिक्षुः नित्यशः परिवर्जयेत् ॥
અધ્યયન ૧૬ : સૂત્ર ૧૨ શ્લોક ૧-૩
વિભૂષા ન કરે.
૧૨.જે શબ્દ, રૂપ, રસ, ગંધ અને સ્પર્શમાં આસક્ત નથી होतो, ते निर्भय छे.
खेम प्रेम ?
पूछवाथी खायार्य हे छे - शब्६, ३५, रस, ગંધ અને સ્પર્શમાં આસક્ત થનાર બ્રહ્મચારીને બ્રહ્મચર્યના વિષયમાં શંકા, કાંક્ષા કે વિચિકિત્સા ઉત્પન્ન થાય છે અથવા બ્રહ્મચર્યનો વિનાશ થાય છે અથવા ઉન્માદ પેદા થાય છે અથવા દીર્ઘકાલીન રોગ કે આતંક થાય છે અથવા તે કેવલીકથિત ધર્મથી ભ્રષ્ટ બની જાય छे, जेटला भाटे शब्द, ३५, रस, गंध अने स्पर्शमां આસક્ત ન બને. બ્રહ્મચર્યની સમાધિનું આ દસમું સ્થાન
छे.
नहीं सोछे, प्रेम
૧. બ્રહ્મચર્યની રક્ષા માટે મુનિ તેવા આલયમાં રહે કે જે એકાંત, અનાકીર્ણ અને સ્ત્રીઓથી રહિત હોય.
૨. બ્રહ્મચર્યમાં રત રહેનાર ભિક્ષુ મનને આહ્લાદ આપનારી તથા કામ-રાગ વધારનારી સ્ત્રી-કથાનો ત્યાગ કરે.
૩. બ્રહ્મચર્યમાં રત રહેનાર ભિક્ષુ સ્ત્રીઓ સાથે પરિચય અને વારંવાર વાર્તાલાપનો સદા ત્યાગ કરે.
For Private & Personal Use Only
www.jainelibrary.org