________________
ચિત્ર-સંભૂતીય
૩૫૫
અધ્યયન ૧૩: શ્લોક ૩૧-૩૫
३१.अच्चेइ कालो तूरंति राइओ अत्येति कालस्त्वरन्ते रात्रयः
न यावि भोगा पुरिसाण निच्चा। न चापि भोगाः पुरुषाणां नित्याः। उविच्च भोगा पुरिसं चयंति उपेत्य भोगाः पुरुषं त्यजन्ति दुमं जहा खीणफलं व पक्खी॥ द्रुमं यथा क्षीणफलमिव पक्षी ।।
3१.(मुनि-) वनवाती २(. रात्रिभो भागी ४
રહી છે. મનુષ્યોના ભોગો પણ નિત્ય નથી. તે મનુષ્યોને પામીને તેમને છોડી દે છે, જેવી રીતે ક્ષીણ ફળવાળા वृक्षनेर पक्षी.
३२. जइ ता सि भोगे चइउं असत्तो यदि तावदसि भोगान् त्यक्तुमशक्तः
अज्जाइंकमाई करेहि रायं!। आर्याणि कर्माणि कुरु राजन्!। धम्मे ठिओ सव्वपयाणुकंपी धर्मे स्थितः सर्वप्रजानुकम्पी तो होहिसि देवो इओ विउव्वी॥ तस्माद् भविष्यसि देव इतो वैक्रियी॥
३२.६.२४ ! तुंभोगानो त्याग ४२१. माटे असमर्थ
छतो आर्यभ ४२. भां स्थित ने था वो ५२ अनु.४२ नारोजन, ४थी. शनतु ४न्मांतरभा वैठिय-शरीरवाणो देवजनीश.
३३.न तुज्झ भोगे चइऊण बुद्धी न तव भोगान् त्यक्तुं बुद्धिः गिद्धो सि आरंभपरिग्गहेसु । गृद्धोसि आरम्भपरिग्रहेषु । मोहं कओ एत्तिउ विप्पलावो मोघं कृत एतावान् विप्रलाप: गच्छामि रायं ! आमंतिओ सि॥ गच्छामि राजन् ! आमन्त्रितोऽसि ॥
૩૩.તારામાં ભોગોને ત્યજવાની બુદ્ધિ નથી. તું આરંભ અને
પરિગાહમાં આસક્ત છે. મેંબર્થ જ આટલો પ્રલાપ કર્યો, તને આમંત્રિત (સંબોધિત) કર્યો. રાજન ! હવે હું જઈ રહ્યો
३४. पंचालराया वि य बंभदत्तो पञ्चालराजोपि च ब्रह्मदत्तः
साहस्स तस्स वयणं अकाउं। साधोस्तस्य वचनमकृत्वा । अणुत्तरे भुंजिय कामभोगे अनुत्तरान् भुक्त्वा कामभोगान् अणुत्तरे सो नरए पविट्ठो ॥ अनुत्तरे स नरके प्रविष्टः ।।
३४.पंयास ४५हना २५% प्रत्महत्ते मुनिना क्यानन पालन
ન કર્યું. તે અનુત્તર કામભોગો ભોગવીને અનુત્તર (अप्रतिथान) न२४ गयो.
३५.चित्तो वि कामेहि विरत्तकामो चित्रोपि कामेभ्यो विरक्तकामः
उदग्गचारित्ततवो महेसी। उदग्रचारित्रतपा महर्षिः । अणुत्तरं संजमं पालइत्ता अनुत्तरं संयम पालयित्वा अणत्तरं सिद्धिगई गओ ॥ अनुत्तरां सिद्धिगतिं गतः ।।
उपमनाथ विस्त मने तयारित्र-तपवाणामहर्षि ચિત્ર અનુત્તર સંયમનું પાલન કરી અનુત્તર સિદ્ધિગતિને प्रालथया.
-त्ति बेमि।
-इति ब्रवीमि ।
-माम हुं हुं.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org