SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ બહુશ્રુતપૂજા ૩૧૩ अध्ययन ११ : यो१७-२१२६-30 आइण्णे-'2019' अथात् शीत, ३५, पण वगेरे गुशोथा व्यास.' कंथए-मट शस्त्रप्रा२थी न योनार श्रेष्ठ तिनो घोडो ४५४' उपाय छे. २६. भंगणाओना घोषथी (नंदिघोसेणं) ચૂર્ણિમાં આનો અર્થ છે–મંગળપાઠકોનો જય જય ધ્વનિ. વૃત્તિકારે આને વૈકલ્પિક અર્થ માનીને તેનો મૂળ અર્થ બાર પ્રકારના વાઘોનો ધ્વનિ એવો કર્યો છે. કોશમાં જય જય ધ્વનિને નાન્દી કહેવામાં આવેલ છે. આ જ અર્થ પ્રસંગોપાત્ત છે. २७. साठ वर्षन। (सट्ठिहायणे) સાઠ વર્ષના આયુષ્ય સુધી હાથીનું બળ પ્રતિવર્ષ વધતું રહે છે અને તે પછી ઓછું થવાનું શરૂ થાય છે. એટલા માટે અહીં હાથીની પૂર્ણ બલવત્તા બતાવવા માટે સાઠ વર્ષનો ઉલ્લેખ કરવામાં આવ્યો છે." २८. मत्यन्त पुष्ट २६५वाणो (जायखंधे) 'जाय'नो अर्थ -पुष्ट. नापामा पुष्ट होय छेतेने 'जात-स्कन्ध' डेपामा मापे छ. सेना (भा पुष्ट होय ७ तेना બીજાં અંગોપાંગ પણ પુષ્ટ જ હોય છે." पू युवान २८. (xams २०) उदग्गे-'उदग्रन्। भने अर्थो छ-प्रधान, शोभन, 62, पू[ युवा वगैरे. मी 'उदग्र'नो अर्थ क्या मेवो छ.. मियाण-डी 'मृग'नम गली पशु छ. हुमो-उत्तराध्ययन, १।५ नु टिप्पा. 30. शंभ, यॐ माने हा (संखचक्कगया) વાસુદેવના શંખનું નામ પાંચજન્ય, ચક્રનું નામ સુદર્શન અને ગદાનું નામ કૌમોદકી છે. - १. उत्तराध्ययन चूर्णि, पृ. १९९ : आकीर्णे गुणेहिं सीलरूप बलादीहि य। २. बृहद्वृत्ति, पत्र ३४७ : 'कन्थकः' प्रधानोऽश्वो, यः किल दृषच्छकलभृतकुतुपनिपतनध्वने न सन्त्रस्यति । 3. उत्तराध्ययन चूर्णि, पृ. १९९ । ४. बृहद्वत्ति, पत्र ३४९ : नन्दीघोषेण-द्वादशतूर्यनिनादात्मकेन, यद् वा आशीर्वचनानि नान्दी जीयास्त्वमित्यादीनि। ५. (5) उत्तराध्ययन चूर्णि, पृ. १९९ : हायणं वरिसं, सट्ठि वरिसे परं बलहीणो, अपत्तबलो परेण परिहाति । (4) बृहवृत्ति, पत्र ३४९ : षष्टिहायन:-षष्टिवर्षप्रमाणः, तस्य हि एतावत्कालं यावत् प्रतिवर्ष बलोपचयः ततस्तदपचय इत्येवमुक्तम् । ६. बृहद्वृत्ति, पत्र ३४९ : जात:-अत्यन्तोपचितीभूतः स्कन्धः प्रतीत एवास्येति जातस्कन्धः,समस्ताङ्गोपाङ्गोपचितत्वोपलक्षणं चैतत्, तदुपचये हि शेषाङ्गान्युपचितान्येवास्य भवन्ति। ७. (७) उत्तराध्ययन चूर्णि, पृ. १९९ : उदग्गं पधानं शोभन मित्यर्थः, उदग्रं वयसि वर्तमानम् । (4) बृहवृत्ति, पत्र ३४९ : 'उदग्रः' उत्कट उदग्रवयः स्थितत्वेन वा उदग्रः। ८. बृहद्वृत्ति, पत्र ३४९ : 'मृगाणाम्' आरण्यप्राणिनाम् । ९. मेन, पत्र ३५० : शङ्खश्च-पाञ्चजन्यः, चक्रं च सुदर्शनं, गदा च-कौमोदकी। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005115
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 01 Uttarajjhayanani Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2002
Total Pages600
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Agam, Canon, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy