________________
wnwarwww
प्राचीन नमसह (८६)
[ ગિરનાર પર્વત
mom.mmmmmmmmmm चक्रे सौराष्ट्रकरणस्वर्णमुद्रांशुभासुरम् ॥ ७ ॥ स लाटदेशाधिकृतः प्रभोस्तस्यैव शासनात् । दधौ दिव्यां ( ७ ) तनुं रेवात्यक्तभूतमयाकृतिः ॥ ८ ॥ श्रेयसे प्रेयसस्तस्य भ्रातुः सामंतमंत्रिणा । सलक्षनारायण इत्यस्थापि प्रतिमा हरेः (८) ॥ ९॥ रैवताचलचूले श्रीनेमिनिलयाग्रतः । प्रांशु प्रासादमस्थापि बिबं पार्श्वजिनेशितुः ॥ १० ॥ यथा वीसलभूपा(९) लः सुराष्ट्राधिकृतं व्यधात् । सामंतसिंहसचिवं तथैवार्जुनभूपतिः ॥ ११ ॥ स जातु जलधेस्तीरे पथि द्वारपतीपतेः । शु(१०)श्राव रेवतीकुंडमिदं कालेन जर्जरम् ॥ १२ ॥ निजप्रभावबीजेऽस्मिन् पूर्व हि किल रेवती । चिक्रीड सह कान्तेन वेलावनवि( ११ )हारिणी ॥ १३ ॥ अत एतन्महातीर्थ जननीश्रेयसेऽमुना। नवैरुपलसोपानैः सुरवापीसमं कृतम् ॥ १४ ॥ गणेशक्षेत्रपाला( १२ )कचंडिकामातृभिः समम् । कारितौ कृतिना चेह महेशजलशायिनौ ॥ १५ ॥ किं चात्र सच्चरित्रेण रेवतीबलदेवयोः । (१३) अस्थापि मूर्तियुगलं नवायतनपेशलम् ॥ १६ ॥ अकारि कूपकोप्यस्मिन्नरघट्टमनोहरः । धयंति धेनवो यस्य निपाने (१४ ) बुं सुधासखम् ॥ १७ ॥ रेवतीग्रहमुझंति शिशवो यत्र मजनात् । तदेतदस्तु कल्पांतसाक्षि सामंतकीर्तनम् ॥ १८ ॥ ख( १५ )नेत्रानलशीतांशुमिते विक्रमवत्सरे । ज्येष्ठे सितचतुर्थ्यां ज्ञे मूर्तमेतत्प्रतिष्ठितम् ॥ १९॥
४८४ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org