________________
प्रथीननैनसे मस ग्रह.
[ गिरनार पर्वत
"
सूक्तं त्वयोक्तं ' इत्युक्त्वा पद्यां कारयितुं नृपः पुत्रं श्रीराणिगस्यानं
सुराष्ट्राधिपतिं व्यधात् ।
( ८२ )
यां सोपानपरम्परापरिगतां विश्रामभूमियुतां
स्रष्टुं विष्टपसृष्टिपुष्टमहिमा ब्रह्मापि जिह्मायितः । मन्दस्त्रीस्थविरार्भकादिसुगमां निर्वाणमार्गेोपमां पद्यामाम्रवचस्पतिर्मतिनिधिर्निर्मापयामास ताम् ॥
શ્રીવિજયસેનસૂરિએ
મહામાત્ય વસ્તુપાલના ધર્માંચા रेवतगिरिरासु नामनो गिरनार पर्वत विषय मे रासो मनाव्यो छे ● प्राचीनगुर्जर काव्यसंग्रह नामना पुस्तभां मुद्रित थयो छे. तेभां જણાવ્યુ છે, કે આ અબડના ભાઈ ધવલ હતા તેણે માર્ગમાં એક ( सं . प्रपा) मनावी हुती.
' ५२१ '
दुविहि गुज्जरदेसे रिउराय विहंडणु, कुमरपाल भूपाल जिणसासणमंडणू । ते संठाविओ सुरठदंडाहिवो, अंबओ सिरे सिरिमालकुलसंभवो ।
पाज सुविसाल तिणि नठिय, अंतरे धवल पुणु परव भराविय ॥
वनु सु धवल भाउ जिणि पाग पयासिय, बारविसोत्तरवरसे जसु जसि दिसि वासिय ।
प्रभावकचरित्र भां, आ यद्या उवनार वाग्भट मंत्री भा
વ્યા છે કે જે કુમારપાલના મહામાત્ય અને ઉદ્દયન મત્રીનેા પુત્ર હતા.
* लुग्यो, मे यस्त्रिभानो छेस्सो हेमचंद्रसूरि प्रबन्ध.
दुरारोहं गिरिं पद्याभवद्दृष्ट्वा स वाग्भटम् ।
मंत्रिणं तद् विधानाय समादिशत् स तां दधौ ॥ ८४५ ॥
Jain Education International
४८०
For Private & Personal Use Only
www.jainelibrary.org