SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ प्रथीननैनसे मस ग्रह. [ गिरनार पर्वत " सूक्तं त्वयोक्तं ' इत्युक्त्वा पद्यां कारयितुं नृपः पुत्रं श्रीराणिगस्यानं सुराष्ट्राधिपतिं व्यधात् । ( ८२ ) यां सोपानपरम्परापरिगतां विश्रामभूमियुतां स्रष्टुं विष्टपसृष्टिपुष्टमहिमा ब्रह्मापि जिह्मायितः । मन्दस्त्रीस्थविरार्भकादिसुगमां निर्वाणमार्गेोपमां पद्यामाम्रवचस्पतिर्मतिनिधिर्निर्मापयामास ताम् ॥ શ્રીવિજયસેનસૂરિએ મહામાત્ય વસ્તુપાલના ધર્માંચા रेवतगिरिरासु नामनो गिरनार पर्वत विषय मे रासो मनाव्यो छे ● प्राचीनगुर्जर काव्यसंग्रह नामना पुस्तभां मुद्रित थयो छे. तेभां જણાવ્યુ છે, કે આ અબડના ભાઈ ધવલ હતા તેણે માર્ગમાં એક ( सं . प्रपा) मनावी हुती. ' ५२१ ' दुविहि गुज्जरदेसे रिउराय विहंडणु, कुमरपाल भूपाल जिणसासणमंडणू । ते संठाविओ सुरठदंडाहिवो, अंबओ सिरे सिरिमालकुलसंभवो । पाज सुविसाल तिणि नठिय, अंतरे धवल पुणु परव भराविय ॥ वनु सु धवल भाउ जिणि पाग पयासिय, बारविसोत्तरवरसे जसु जसि दिसि वासिय । प्रभावकचरित्र भां, आ यद्या उवनार वाग्भट मंत्री भा વ્યા છે કે જે કુમારપાલના મહામાત્ય અને ઉદ્દયન મત્રીનેા પુત્ર હતા. * लुग्यो, मे यस्त्रिभानो छेस्सो हेमचंद्रसूरि प्रबन्ध. दुरारोहं गिरिं पद्याभवद्दृष्ट्वा स वाग्भटम् । मंत्रिणं तद् विधानाय समादिशत् स तां दधौ ॥ ८४५ ॥ Jain Education International ४८० For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy