________________
लेखाकः-१४९-५४७। ११९ काप्यैरावणनागराजनितपर्वानुवन्धोध्दुरं
भ्राम्यन्ती भुवनत्रयं निपथमेवाद्यापि न श्राम्यति ॥ सं० ११०० भाद्रपदि २ चन्द्रे कल्याणकदिने प्रशस्तिरियं साधुसर्वदेवेनोत्कीर्णेति ॥
बाबरीयावाडलेखाः॥
( ५४५) ० ॥ सं० १३०० वर्षे वैशाखवदि ११ बुधे सहजिगपुरवास्तव्यपल्लीजातीय ठ० देदा भार्या कडूदेवीक्षिसंभूत परी० महीपाल महीचंद्र तत्मा स्तनपाल विजयपालैर्निजपूर्वज ठ० शंकरभार्यालक्ष्मीकुतिसंगतस्य संघपतिसुविगदेवस्य निजपरिवारसहितस्य योग्यदेलिकासहितश्रीमल्लिनायविं कारितं । प्रतिष्ठितं चंद्रगच्छीयत्रीहरिप्रभसूरिशिष्यैः श्रीयशोभद्रसूरिभिः ॥ छ । मंगलं भवतु ।। छ ।।
संवत् १३१५ वर्षे फागुणवदि ७ शनौ अनुराधानक्षत्रे अघेह श्रीमधुमत्यां श्रीमहावीरदेवचैत्ये प्राग्वाट ज्ञातीयश्रेष्ठि आसदेवसुत श्री [ आसपाल सुत गंधि वीवीकेन आत्मनः श्रेयोथै श्रीपार्श्वनाथदेवर्षिय कारितं चंद्रगच्छे श्रीयशोभद्रसूरिभिः प्रतिष्ठितं ।।
( ५४७) ॥ संवत् १२७२ वर्षे ज्येष्ठवदि २ रवौ अयेह टिंबा
૪૦૧
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org