SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ लेखाकः-१४९-५४७। ११९ काप्यैरावणनागराजनितपर्वानुवन्धोध्दुरं भ्राम्यन्ती भुवनत्रयं निपथमेवाद्यापि न श्राम्यति ॥ सं० ११०० भाद्रपदि २ चन्द्रे कल्याणकदिने प्रशस्तिरियं साधुसर्वदेवेनोत्कीर्णेति ॥ बाबरीयावाडलेखाः॥ ( ५४५) ० ॥ सं० १३०० वर्षे वैशाखवदि ११ बुधे सहजिगपुरवास्तव्यपल्लीजातीय ठ० देदा भार्या कडूदेवीक्षिसंभूत परी० महीपाल महीचंद्र तत्मा स्तनपाल विजयपालैर्निजपूर्वज ठ० शंकरभार्यालक्ष्मीकुतिसंगतस्य संघपतिसुविगदेवस्य निजपरिवारसहितस्य योग्यदेलिकासहितश्रीमल्लिनायविं कारितं । प्रतिष्ठितं चंद्रगच्छीयत्रीहरिप्रभसूरिशिष्यैः श्रीयशोभद्रसूरिभिः ॥ छ । मंगलं भवतु ।। छ ।। संवत् १३१५ वर्षे फागुणवदि ७ शनौ अनुराधानक्षत्रे अघेह श्रीमधुमत्यां श्रीमहावीरदेवचैत्ये प्राग्वाट ज्ञातीयश्रेष्ठि आसदेवसुत श्री [ आसपाल सुत गंधि वीवीकेन आत्मनः श्रेयोथै श्रीपार्श्वनाथदेवर्षिय कारितं चंद्रगच्छे श्रीयशोभद्रसूरिभिः प्रतिष्ठितं ।। ( ५४७) ॥ संवत् १२७२ वर्षे ज्येष्ठवदि २ रवौ अयेह टिंबा ૪૦૧ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy