________________
प्राचीन जैन लेखसंग्रहे.
श्रीचण्डपात्मज ठ० श्रीचंडप्रसादांगज ठ० श्रीसोमतनुजठ० श्री आशाराजनन्दनेन उ० कु
३२८
(2) मारदेवीकुक्षी संभूते ठ० श्रीलूणिग महं० श्रीमालदेवयोरनुजेन महं० श्रीतेजःपालाग्रजन्मना महामात्य श्रीवस्तुपालेन आत्मनः पुण्याभिवृद्धये इह श्रीतारंगकपर्वते श्री अजितस्वामिदेवचैत्ये श्री आदिनाथदेवजिनबिंवालंकृत खत्तकमिदं कारितं प्रतिष्ठितं श्रीनागेन्द्रगच्छे भट्टारक श्रीविजय सेनसूरिभिः ॥
( ५०१ )
ॐ ॐनमः सिद्धभ्येः ॥
आसीद्भिर्वतकान्वये कतिलकः श्रीविष्णु सूर्यासने श्रीमत्काम्यकगच्छतारकपथश्वेतांशुमान् विश्रुतः । श्रीमान् सूरिमहेश्वरः प्रशमभूः श्वेताम्बरग्रामणी राज्ये श्रीविजयाधिराजनृपतेः श्रीपथायां पुरि ||
ततश्च
नाशं यातु शतं सहस्रसहितं संवत्सराणां द्रुतं म्यामा (मामा) भाद्रपदः स भद्रपदवीं मासः समारोहतु । सास्यैव क्षयमेतु सोमसहिता कृष्णा द्वितिया तिथिः पञ्चश्रीपरमेष्ठिनिष्ठहृदयः प्राप्तो दिवं यत्र सः ॥
अपि च
कीर्तिर्दिक रिकान्तदन्तमुसलप्रोभूतलास्यकमं कापि कापि हिमाद्रिभू....महीसोत्मासहासस्थितिम् ।
Jain Education International
४००
For Private & Personal Use Only
www.jainelibrary.org