________________
प्राचीन जैन लेखसंग्रहे
( ५१६ )
(1) सं० १४५२ वर्षे वैशाख शुदि ३ बुधे श्रीउक्केशगच्छे श्रीककुदाचार्यसं
३२०
(2) ताने श्रीककसूरीणां मूर्तिः श्रीसंघेन कारिता प्रतिष्ठिता श्रीदेव गुप्तसूरिभिः ॥
( ५१७ )
(1) संवत् १४३० वर्षे उक्केशवंशे वेषटगोत्रे शा० सीधर
शा० समुहर पु० का
(2)
-
(2)
( ५१८ )
(1) सं० १३३० वर्षे वैशाखसुदी ९ सोमे श्रीब्रह्माणगच्छे श्री श्रीमानज्ञातीय ठ० सांगा भा०
(3)
यमा सा० हंसराज प्रभृतिभिः पुत्रैः
पौत्रैः...............
(2) उ० मारहणीदेवी श्रेयोर्थ उ० सांगाकेन श्रीनेमिनाथविंब कारापितं ठ० सांगामूर्तिः [ च कारिता प्रतिष्ठिता ] श्रीज्जकसूरिभिः ।
(3) उ० सांगा भा० उ० सुजाण -
( ५१९ )
(1 ) [ संवत १३३० वर्षे ] वैशाख सुदी ९ सोमे श्रीब्रह्मानगच्छे श्रीमालज्ञातीय उ० सांगा भार्या ३० सुजाणदेवी
.... *** **** ****
. उ० ०.
eco orce..
Jain Education International
प्रभृतिभिः श्रीशांतिनाथबिंबं कारापितं . प्रतिष्ठितं श्रीजज्जग सूरिभिः ॥
जयतपाल जगमाल जसपाल
૩૯૨
For Private & Personal Use Only
www.jainelibrary.org