________________
लेखाः -१०३।
(४०३) ( 1 ) ० ॥ संवत् १२६५ वर्षे फाल्गुनवदि ७ गुरौ प्रौढम
तापश्रीमद्धांदलदेव(2) कल्याणविजयराज्ये वधिलदे चैसे श्रीनाणकीयगच्छे
श्रीशांतिसूरिगच्छा(3) धिपे ॥ इतश्च ॥
आसीद्धकटवंशमुख्य उसलः श्राद्धः पुराशुदधीस्तगोत्रस्य
विभूषणं समजनि श्रेष्ठी स पार्थाभिधः । पुत्रौ तस्य बभूवतुः क्षितितले वि
ख्यातकीर्ती -- - - - प्रथमो बभूव स गुणी रामाभिधश्चापरः ॥१॥
तथान्यः। (6) श्रीसर्वज्ञपदार्चने कृतमतिर्दाने दयालर्मुहुराशादेव इति क्षितौ समभवत्
पुत्रोस्य यांथाभिधः । तत्पुत्रो यतिसंगतिः प्रतिदिनं गोसाकनामा सुधीः (8) शिष्टाचारविसारदो जिनगृहोद्धारोद्यतो योजनि ॥२॥
कदाचिदन्यदा चित्ते वि(6)
चिंत्य चपलं धनं । गोष्ठया च रामा-गोसाभ्यां कारितो रंगमंडपः ॥३॥
भद्रं भवतु ।
(7)
૩૨૩
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org