________________
(8)
२५०
प्राचीनजैनलेखसंग्रहे ।
महावीरो देयाद्वः] सुखसंपदं ॥१॥ पुनर्भवभवत्रस्ताः संतो
यं शरणं गताः। ___ तस्य वीरजिनेंद्र[स्य] पूजार्थं शासनं नवं ॥ २ ॥ (4) थारापमहागच्छे पुण्ये पुण्यैकशालिनां ।
श्रीपर्णचंद्रसरी] (5)
णां प्रसादाल्लिख्यते यथा ॥ ३ ॥ स्वस्ति संवत् १३३३ वर्षे ॥ आश्वि(6) नशुदि १४ सोमे ॥ अद्येह श्रीश्रीमाले महाराजकुलश्रीचा (7) चिगदेवकल्याणविजयि राज्ये तन्नियुक्त महं० गजसीह (8) प्रभृति पंचकुलप्रतिपत्तौ श्रीश्रीमालदेशवहिकाधिकृतेन (9) नैगमान्वयकायस्थमहत्तमसुभंटेन तथा चेट्टककर्मसीहेन (10) स्वश्रेयसे अश्विनमासीययात्रामहोत्सवे अश्विनशुदि१४च(11) तुर्दशीदिने श्रीमहावीरदेवाय प्रतिवर्षे पंचोपचारपू
जानिमि
(12) तं श्रीकरणीयपंचसेलहथडाभीनरपालं च भक्तिपूर्व संबो(18) ध्य तलपदेहलसहडीपदमध्यात् फरकरहलसहडीएकसत्क (14) द्र ५२ सप्तविंशोपकोपते पंचद्रम्मा स(त)था सेलहथा
भाव्ये आठ(15) डॉ मध्याह्न ८ अष्टौ द्रम्माः ॥ उभयं सप्तविंशोकोपेतत्र
योदशद्र(16) म्मा आचंद्रार्क देवदाये कारापिताः ॥ वर्तमानपंचकु.
लेन व(17) र्तमानसेलहथेन देवदायकृतमिदं स्वश्रेयसे पालनीयं ॥
૩૨ ૨.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org