SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ (8) २५० प्राचीनजैनलेखसंग्रहे । महावीरो देयाद्वः] सुखसंपदं ॥१॥ पुनर्भवभवत्रस्ताः संतो यं शरणं गताः। ___ तस्य वीरजिनेंद्र[स्य] पूजार्थं शासनं नवं ॥ २ ॥ (4) थारापमहागच्छे पुण्ये पुण्यैकशालिनां । श्रीपर्णचंद्रसरी] (5) णां प्रसादाल्लिख्यते यथा ॥ ३ ॥ स्वस्ति संवत् १३३३ वर्षे ॥ आश्वि(6) नशुदि १४ सोमे ॥ अद्येह श्रीश्रीमाले महाराजकुलश्रीचा (7) चिगदेवकल्याणविजयि राज्ये तन्नियुक्त महं० गजसीह (8) प्रभृति पंचकुलप्रतिपत्तौ श्रीश्रीमालदेशवहिकाधिकृतेन (9) नैगमान्वयकायस्थमहत्तमसुभंटेन तथा चेट्टककर्मसीहेन (10) स्वश्रेयसे अश्विनमासीययात्रामहोत्सवे अश्विनशुदि१४च(11) तुर्दशीदिने श्रीमहावीरदेवाय प्रतिवर्षे पंचोपचारपू जानिमि (12) तं श्रीकरणीयपंचसेलहथडाभीनरपालं च भक्तिपूर्व संबो(18) ध्य तलपदेहलसहडीपदमध्यात् फरकरहलसहडीएकसत्क (14) द्र ५२ सप्तविंशोपकोपते पंचद्रम्मा स(त)था सेलहथा भाव्ये आठ(15) डॉ मध्याह्न ८ अष्टौ द्रम्माः ॥ उभयं सप्तविंशोकोपेतत्र योदशद्र(16) म्मा आचंद्रार्क देवदाये कारापिताः ॥ वर्तमानपंचकु. लेन व(17) र्तमानसेलहथेन देवदायकृतमिदं स्वश्रेयसे पालनीयं ॥ ૩૨ ૨. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy