________________
लेखाङ्कः-३७९ ।
२३३
( 11 ) श्री अकब्बरविजयमानराज्ये अग्रेह श्रीवइराटनगरे | पांडु
पुत्रीयविविधावदातश्रवण
( 12 ) म्राद्यनेकगैरिकखानिनिधानीभूत समग्र सागरांवरे श्रीमालज्ञातीय संक्याणगोत्रीय सं नाल्हा
(1) श्रीदेल्हीपुत्र सं ० ईसर भार्या झवकू पुत्र सं० रतनपालभार्या मेदाई पुत्र सं ० देवदत्त भार्याम्पू पुत्र पावसा
( 14 ) टोडरमल सबहुमानप्रदत्त सुबहुग्रामस्वाधिपत्याधिकारीकृत स्वप्रजापालनानेकप्रकार सं० भारमल भा
( 15 ) इंद्र राजनाम्ना प्रथमभार्या जयवंती द्वितीयमार्यादमा तत्पुत्र सं० चूहडमल्ल | स्वप्रथम लघुभ्रातृ सं० अज [यराज ]
(16)
"रीनां पुत्र सं० विमलदास द्वितीय भार्या नगीनां स्वद्वितीय लघुभ्रातृ सं० स्वामीदास भार्या
( 17 ) कां पुत्र सं० जगजीवन भार्या मोतां पुत्र सं० कचरा स्वद्वितीयपुत्र सं ० चतुर्भुज प्रभृति समस्त कुटुंब [ व ]
( 18 ) इराद्रंगस्वाधिपत्याधिकारं बिभ्रता स्वपितृनामप्राप्तरीलमयश्री पार्श्वनाथ १ रीरीमयस्वनामधारितश्रीश्री
( 19 ) चंद्रप्रभ २ भ्रातृअजयराजनामधारितश्री ऋषभदेव ३ प्रभृतिप्रतिमालंकृतं मूलनायक श्रीविमलनाथविवं
( 20 ) स्वश्रेयसे कारितं ! बहुलतमवित्तव्ययेन कारित श्रीइन्द्रविहारापरनाम्नि महोदयप्रासादे स्वप्रतिष्ठा (ष्ठा) यां
Jain Education International
304
For Private & Personal Use Only
www.jainelibrary.org