________________
२२२
प्राचीनजैनलेखसंग्रहे (7) सार्थ प्रति द्वयोर्देवयोः पाइला पक्षे [ भीम प्रिय दश
विशोपक [१०] (8) अझै(ो र्दैन ग्रहीतव्याः । असौ लागो महाजनेन
मानित(तः) |॥ यथाक्तं (9) व (ब) हुभिर्विसुधा यु(भुक्ता राजभिः सगशदिभिः यस्य
यस्य यदा भू(10) भी तस्य तस्य तदा फलं ॥१॥ छ ।।
(३७२ ) ( 1 ) सं० १५०८ वै० व० १३ प्राग्वाट सा जगसीसुत सं० (2) केल्हा कडूआ हेमा माला जयता रणसी लापा ललतादे
पुत्र सा० साडूले( 3 ) न भार्या वाल्ही सुत नरसींह नगादि कुटुिंब]युतेन
गुलधासित ( ? ) चतुर्विंशति प्रतिमाः कारयता श्री
शत्रुजये२ ( 4 ) शीतलनाथविंब कारितं प्रतिष्ठितं तपाश्रीसो[मसुंदरमूरि
पट्टे] श्रीश्रीश्री रत्नशेखरसूरिभिः श्रीदेवकुलपाटकनगरे
श्रीगिरनारबिंबः ( 5 ) श्रीअर्बुदगिरौ२ श्रीचंपकमेरौ२ चित्रकूटे२ जाउरनगरेर
कायद्रे२ नागहृदे२ ओसवाले२ श्रीनागपुरे२ कुंभ[ल गढे२ श्रीदेवकुलपाटके२ श्रीकुंडं . . . . . . .
२८४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org