________________
लेखाङ्कः-३६३ ।
( 10 )
(9) अष्टाह्निकापदे द्रमाणां १०० शतमेकं प्रदत्तं ॥ तद्व्या( 11 ) जमध्यात ( तू ) मठपतिना गोष्ठि - (13) के द्रम १० दशकं वेचनी(13) यं पूजाविधाने देवश्रीमहावीरस्य ॥
( ३६३ )
(1 ) ई ॥ संवत् १३२३ वर्षे मार्गसु
( 2 ) दि ५ बुधे महाराजश्रीचा
( 3 ) चिगदेवकल्याणविजय
-
( 4 ) राज्ये तन्मुद्रालंकारिणि ( 5 ) महामात्य श्रीजक्षदेवे ॥ ( 6 ) श्री नाणकीय गच्छप्रतिबद्ध( 7 ) महाराजश्रीचंदन विहारे ( 8 ) विजयिनि श्रीमद्धनेश्वर - (१) सूरौ तैलगृहगोत्रोद्भ( 10 ) वेन महं नरपतिना स्वयं
( 11 ) कारित जिनयुगल पूजा( 12 ) निमित्तं मठपतिगोष्टि (ष्टि) क(13) समक्षं श्री महावीरदेव
( 14 ) भांडागारे द्रम्माणां शता
( 15 ) र्द्ध प्रदत्तं ॥ तद्व्याजोद्भवे( 16 ) न द्रम्माद्धेन नेचकं मासं
( 17 ) प्रति करणीयं ॥ शुभं भवतु ॥
Jain Education International
૨૮૯
For Private & Personal Use Only
२१७
www.jainelibrary.org