________________
प्राचीन जैन लेखसंग्रहे
( ३६० )
( 1 ) ॥ संवत् ११७५ वैशाखवदि १ शनौ श्रीजाबालिपुरीयचैत्ये षा (2) गतश्रावण वीरकपुत्रेण उबोचनपुत्र शुभंकर पेडात्यां (?) सहितेन च
२१६
( 2 ) तत्पुत्र देवंग देवधर स्यां (3 पुत्रेण तथा जिनमतिभार्या मोच्छा सा हितेन श्रीसुविधिदेवस्य खत्तके द्वारं कारितं धर्म्मार्थमिति || मंगलं महाश्रीः ||
( ३६१ )
९ संवत् १२९४ वर्षे र्षे ) श्रीमालीयश्रे० वीसलसुत नागदेवता देल्हा सलक्षण झोपाख्याः । झपापुत्रो वीजाकस्तेन देवडस हितेन पितृ झां[प] श्रेयोर्थे श्रीजा[वा]लिपुरीयश्रीमहावीर जिनचैत्ये करोदिः कारिता ।। शुभं भवतु ॥
( ३६२ )
( 1 ) || संवत् १३२० वर्षे माघसु( 2 ) दि १ सोमे श्रीनाणकीयग( 3 ) च्छप्रतिबद्ध जिनालये महा( 4 ) राजश्रीचंदन विहारे श्री(5) क्षीवरायेश्वरस्थाना (न प(6) तिना भट्टारकरा[ व ल ल - (7), क्ष्मीधरेण देवश्रीम हा ]-- ( 8 ) वीरस्य आसौजमासे ||
Jain Education International
२८८
For Private & Personal Use Only
www.jainelibrary.org