SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ प्राचीन जैन लेखसंग्रहे ( ३६० ) ( 1 ) ॥ संवत् ११७५ वैशाखवदि १ शनौ श्रीजाबालिपुरीयचैत्ये षा (2) गतश्रावण वीरकपुत्रेण उबोचनपुत्र शुभंकर पेडात्यां (?) सहितेन च २१६ ( 2 ) तत्पुत्र देवंग देवधर स्यां (3 पुत्रेण तथा जिनमतिभार्या मोच्छा सा हितेन श्रीसुविधिदेवस्य खत्तके द्वारं कारितं धर्म्मार्थमिति || मंगलं महाश्रीः || ( ३६१ ) ९ संवत् १२९४ वर्षे र्षे ) श्रीमालीयश्रे० वीसलसुत नागदेवता देल्हा सलक्षण झोपाख्याः । झपापुत्रो वीजाकस्तेन देवडस हितेन पितृ झां[प] श्रेयोर्थे श्रीजा[वा]लिपुरीयश्रीमहावीर जिनचैत्ये करोदिः कारिता ।। शुभं भवतु ॥ ( ३६२ ) ( 1 ) || संवत् १३२० वर्षे माघसु( 2 ) दि १ सोमे श्रीनाणकीयग( 3 ) च्छप्रतिबद्ध जिनालये महा( 4 ) राजश्रीचंदन विहारे श्री(5) क्षीवरायेश्वरस्थाना (न प(6) तिना भट्टारकरा[ व ल ल - (7), क्ष्मीधरेण देवश्रीम हा ]-- ( 8 ) वीरस्य आसौजमासे || Jain Education International २८८ For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy