________________
प्राचीनजैनलेखसंग्रहे (5) पट्टशृंगारहारमहाम्लेच्छाधिपतिपातशाहि श्रीअकबर प्र.
तिबोधकतदत्तजगद्गुरुविरुदधारकश्रीशत्रुजयादितीर्थजीजीयादिकरमोचक तदत्तपण्मास अमारिप्रवर्तक भट्टा
रक श्रीपहीरविजयमूरिपट्टमुकुटायमान भ० (6) श्री६ विज सेनमूरिपट्टे संपतिविजयमानराज्यसुविहित
शिरः शेखरायमाण भट्टारक श्री विजयदेवसूरीश्वराणामादेशेन महोपाध्याय श्रीविद्यासागर गणिशिष्य पंडित श्रीसहजसागरगणिशिष्य पं० जयसागरगणिना श्रेयसे कारकस्य ॥
(३५५) (1) ॥ संवत् १६८३ वर्षे आषाढवदि ४ गुरौ श्रवणनक्षत्रे ( 2 ) श्रीजालोरनगरे स्वर्णगिरिदुर्गे महाराजाधिराजमहारा
जाश्रीगजसिंहजीविजयराज्ये ( 3 ) महुणोत्रगोत्रदीपक मं० अचला पुत्र मं० जेसा भाऱ्या
जैवंतदे पु० मं० श्रीजयमल्लनाम्ना भा० सरूपदे द्विती( 4 ) या सुहागदे पुत्र नयणसी सुंदरदास आसकरण नर
सिंहदास प्रमुख कुटुंबयुत्तेन स्वश्रेयसे ॥ श्रीधर्म( 5 ) नाथविवं कारितं प्रतिष्ठितं श्रीतपागच्छनायकभट्टारक श्रीहीरविजयमूरिपट्टालंकारभट्टारकश्रीविजयसेन ..... ।
(३५६) (1) ॥ संवत् १६८३ वर्षे । आषाढवदि ४ गुरौ मूत्रधार
ऊद्धरण तत्पुत्र तोडरा ईसर
૨૮૬
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org