SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ लेखाङ्कः-३४५। २०३ (8) महाजनानां पणेन लिख्यते राज्ञा सभयं निग्रहणीयः श्रुत्वा शासनमिदमाचंद्रार्क यावत् पालनीयं उक्तं च यथा व्यासेन बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः । यस्य यस्य यदा भूमी तस्य तस्य तदा फलम् ।। . सर्वानित्थं भाविनः (9) पार्थिवेन्द्रान् भूयो भूयो याचते रामचंद्रः । सामान्योयं धर्म[से]तुपाणां काले काले पालनीयो भवद्भिः ॥ अस्मद्वेश्यसमुत्पन्नो धन्यः कोपि भविष्यति । तस्याहं करसंलग्नो न लोप्यं मम शासनं । अमावस्यां पुण्यतिथिं भांडप्रजा(ज्वा)लनं च [पौविकैः] कुंभकारश्च नो कार्य ( 10 ) तासु तिथिष्ववज्ञाविभयः प्राणिवधं कुरुते तस्य शिक्षापनां दमिद्र ४ चत्वारि नडूलपुरवासी भाग्वाटवंशजः शुभंकराभिधानः सुश्रावकः साधुधार्मिकः तत्सुतौ इह हि योनौ जातौ पूतिगसालिगौ तै(ताभ्यां) कृपा [ पराभ्यां ) माणिनामर्थे विज्ञप्य शासनं कारापितं] (11) 1500 स्वहस्तः श्रीपूनपाक्षदेवस्य लिखितमिदं पारि० लक्ष्मीधरसुत ठ० जसपालेन प्रमाणमिति ।। ૨૭૫ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy