________________
लेखाङ्कः-३४५।
२०३ (8) महाजनानां पणेन लिख्यते राज्ञा सभयं निग्रहणीयः
श्रुत्वा शासनमिदमाचंद्रार्क यावत् पालनीयं उक्तं च यथा व्यासेन बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः । यस्य यस्य यदा भूमी तस्य तस्य तदा फलम् ।। .
सर्वानित्थं भाविनः (9)
पार्थिवेन्द्रान् भूयो भूयो याचते रामचंद्रः । सामान्योयं धर्म[से]तुपाणां काले काले पालनीयो भवद्भिः ॥ अस्मद्वेश्यसमुत्पन्नो धन्यः कोपि भविष्यति । तस्याहं करसंलग्नो न लोप्यं मम शासनं । अमावस्यां पुण्यतिथिं भांडप्रजा(ज्वा)लनं च [पौविकैः]
कुंभकारश्च नो कार्य ( 10 ) तासु तिथिष्ववज्ञाविभयः प्राणिवधं कुरुते तस्य
शिक्षापनां दमिद्र ४ चत्वारि नडूलपुरवासी भाग्वाटवंशजः शुभंकराभिधानः सुश्रावकः साधुधार्मिकः तत्सुतौ इह हि योनौ जातौ पूतिगसालिगौ तै(ताभ्यां) कृपा
[ पराभ्यां ) माणिनामर्थे विज्ञप्य शासनं कारापितं] (11) 1500 स्वहस्तः श्रीपूनपाक्षदेवस्य लिखितमिदं
पारि० लक्ष्मीधरसुत ठ० जसपालेन प्रमाणमिति ।।
૨૭૫
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org