________________
२०२
प्राचीनजेनलेखसंग्रहे पार्वतीपतिवरलब्धप्रौढप्रतापश्रीकुमारपालदेवकल्याणवि
जयराज्ये ( 3 ) स्वे स्वे वर्तमाने श्रीशंभुप्रसादावाप्तस्वच्छपूरत्नपुरचतु
राशिकायां महाराजभूपालश्रीरायपालदेवान्महासनमा. सश्रीपूनपाक्षदेवश्रीमहाराज्ञीश्रीगिरिजादेवीसंसारस्या
सारतां ( 4 ) विचिन्त्य प्राणिनामभयदान महादानं मत्वा अत्र नग
रनिवासी(सि समस्तस्थानान)पतिब्राह्मणान् समस्ताचार्यान् समस्तमहाजनान् तांबोलिकान् प्रकृती(ति) किंकृती(ति)नः संबोध्य संविदितं शासनं संप्रयुंजति यथा अद्य अ
( 5 ) मावस्यापर्वणि प्राणिनामभयदानशासनं प्रदत्तं स्या
(स्ना)त्वा देवपित्मनुष्यान्-केन संतर्प्य वारावार... पूर्दैवतां प्रस्वा(साद्य ऐहिकपारत्रिकफलमंगीकृत्य प्रेत्य
यशोभिवृद्धये जीवस्य अमारिदान ( 6 ) मासे मासे एकादश्यां चतुर्दश्यां अमावस्या [यां)
उभयो:) पक्षे ( पक्षयोः ) श्रेष्ठतिथौ भूसहायशासनोदकपूर्व स्वित्परंपराभिः प्रदत्तं अस्मदीयभुवि भोक्ता
महामात्यः सांधिविग्रहिकप्रतीतस्वपुरोहितप्रभृति( 7 ) समस्तठकुराणां तथा सर्वान् संबोधयत्यातुवः संविदितं
...... कारापनाय (करणाय ).....................................
२७४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org