SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ २०२ प्राचीनजेनलेखसंग्रहे पार्वतीपतिवरलब्धप्रौढप्रतापश्रीकुमारपालदेवकल्याणवि जयराज्ये ( 3 ) स्वे स्वे वर्तमाने श्रीशंभुप्रसादावाप्तस्वच्छपूरत्नपुरचतु राशिकायां महाराजभूपालश्रीरायपालदेवान्महासनमा. सश्रीपूनपाक्षदेवश्रीमहाराज्ञीश्रीगिरिजादेवीसंसारस्या सारतां ( 4 ) विचिन्त्य प्राणिनामभयदान महादानं मत्वा अत्र नग रनिवासी(सि समस्तस्थानान)पतिब्राह्मणान् समस्ताचार्यान् समस्तमहाजनान् तांबोलिकान् प्रकृती(ति) किंकृती(ति)नः संबोध्य संविदितं शासनं संप्रयुंजति यथा अद्य अ ( 5 ) मावस्यापर्वणि प्राणिनामभयदानशासनं प्रदत्तं स्या (स्ना)त्वा देवपित्मनुष्यान्-केन संतर्प्य वारावार... पूर्दैवतां प्रस्वा(साद्य ऐहिकपारत्रिकफलमंगीकृत्य प्रेत्य यशोभिवृद्धये जीवस्य अमारिदान ( 6 ) मासे मासे एकादश्यां चतुर्दश्यां अमावस्या [यां) उभयो:) पक्षे ( पक्षयोः ) श्रेष्ठतिथौ भूसहायशासनोदकपूर्व स्वित्परंपराभिः प्रदत्तं अस्मदीयभुवि भोक्ता महामात्यः सांधिविग्रहिकप्रतीतस्वपुरोहितप्रभृति( 7 ) समस्तठकुराणां तथा सर्वान् संबोधयत्यातुवः संविदितं ...... कारापनाय (करणाय )..................................... २७४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy