________________
२००
प्राचीनजैनलेखसंग्रहे (5) रपट्टालंकार भट्टारक श्रीविजयदेवसूरिभिः स्वपदप्रतिष्ठि
ताचार्य श्रीविजयसिंहमूरिप्रमुखपरिवारपरिवृतैः श्रीनडुला
ईमंडनश्री(6) जेखलपर्वतस्य प्रासादमूलनायक श्रीआदिनाथविवं श्री ॥
(३४२)
(1) ॥ ० ॥ संवत् १२०० कार्तिक वदि ७ रवौ महाराजा
धिराजश्रीरायपालदेवराज्ये श्रीन(2) डूलडागिकायां रा० राजदेवठक्कुरायां श्रीनडूला(ई)य महा
जनेन(नैः) समिलित्वा श्री(3) महावीरचैत्ये दानं दत्तं ततैल चोपड पाइय प्रति ।
क०४ धानलवनमपि (4) तद् द्रोणं प्रति । मा० ३ कपास [लोहगूढखांडहींगुमांजीठा
तोल्ये घडी प्रति । पु० २ पुगहरी( 5 ) तकीप्रमुखगणितैः सहस्रं प्रति पुगु १ एतत्तु महाजनेन
वेतरेण धर्माय प्रदत्तं (6) लोपकस्य जतु (यत्) पापं । गोहत्यासहस्रेण ब्रह्महत्याशतेन च । तेन पापेन लिप्यते ।
(३४३) (1) ॥ ० ॥ संवत् ११८७ फाल्गुन सुदि १४ गुरुवार श्रीपं
डेरकान्वय देशीचैत्ये देवश्रीमहावीराय दत्तः (2 ) मोरकराग्रामे घाणक तैलबलमध्यात् चतुर्थ भागचाहुमाण
पापयरा सुत विंशराकेन कलशो दत्तः ॥ रा. वीच्छ--
૨૭૨
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org