________________
लेखाङ्कः-३४०-३४१।
१९९
(३४०)
(1) महाराजाधिराज श्रीअभयराजराज्ये (2) संवत् १७२१ वर्षे ज्येष्ठ शुदि ३ रवौ श्रीनडुलाइनगरवा
स्तव्य माग्वा(8) ट ज्ञातीय वृ० सा । जीवा भार्या जसमादे सुत सा।
नाथाकेन श्रीमुनिसुव्रतबिंब (4) कारापितं । प्रतिष्ठितं च । भट्टारक श्रीविजय प्रभ? ] . सूरिभिः ।
(३४१)
(1) ॥र्द० ॥ संवत् १६८६ वर्षे वैशाखमासे शुक्लपक्षे शनि
पुष्ययोगे अष्टमीदिवसे महाराणाश्रीजगत्सिंहजीविजयि
राज्ये जहांगीरी महातपा(2) विरुदधारक भट्टारक श्रीविजयदेवसूरीश्वरोपदेशकारित
प्राक्प्रशस्तिपट्टिकाज्ञातराजश्रीसंप्रतिनिर्मापित श्रीजेखल.
पर्वतस्य जी( 3 ) पर्णप्रासादोद्धारेण श्रीनड्डलाई वास्तव्य समस्तसंघेन
स्वश्रेयसे श्रीश्रीआदिनाथवि कारितं प्रतिष्ठितं च पाद
शाह श्रीमदकब्बर(4) शाह प्रदत्त जगद्गुरुविरुदधारक तपागच्छाधिराज भट्टारक
श्रीपहीरविजयसूरीश्वरपट्टप्रभाकरभ० श्रीविजयसेनसूरीश्व
२७१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org