SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ १५६ प्राचीनजैनलेखसंग्रह ( २६५) संवत् १५१८ वर्षे वैशाखवदि ४ शनौ श्रीडूंगरपुरनगरे राउल श्रीसोमदासविजयि राज्ये ओसवाल [ ज्ञातीय ] चक्रेश्वरीगोत्रे सा जुंजाय भा० धानू सुत सा० साभा भार्या करमादे नाम्न्या स्वभर्तृ सा० साभा श्रेयसे श्रीशांतिनाथर्विवं कारितं प्रतिष्ठितं तपाश्रीसोमसुंदरसूरि पट्टे श्रीमुनिसुंदरसूरि श्रीजयचंद्रसूरि पट्टे श्रीरत्नशेखरसूरिपट्टालंकार श्रीलक्ष्मीसागरसूरिभिः श्रीसोमदेवसूरिभिश्चादि [ परिवार परिवृतैः ॥ श्रीः ॥ डूंगरपुरे श्रीसंघोपक्रमेण सूत्रधार नाथा लुभायैनिर्मितं ॥ ( २६६) . . . . . . . . . . . . . . . . . संवत् १५२९ वर्षे वै० व० ५ शुक्रे डूंगरपुरनगरे राउलश्रीसोमदास विजयराज्ये".... (२६७) सं० १५१८ वैशाखवदि ४ प्राग्वाट दो डुंगर भा०... 'रि पुत्र दो० करमा करणा बंधुना दो० गोइंदेन करमा भा० करणू पुत्र आसा अषा अदा करणा भा० वछतिगदे पुत्र सीधर गोइंद भा० जयतू पुत्र बाछादि कुटुंबयुतेन स्वमातृवंधुश्रेयसे श्रीनेमिनाथविं का० प्र० तपागच्छे श्रीश्रीश्रीरत्नशेखरसूरि पट्टे श्रीलक्ष्मीसागरमूरिभिः ॥ कुंभलमेरौ । (२६८) - संवत् १५६६ वर्षे फाल्गुनसुदि १० सोमे श्रीअचलगढ महादुर्गे महाराजाधिराज श्रीजगमालविजयराज्ये सं० सालिग ૨૨૮ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy