SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ १५५ लेखाङ्कः--२६३-२६४ । संसारदे पुत्र पीमराज द्विः अनुपपदे पुत्र देवराज पीमराज भा० रमादे....''पु० जयमल्लमनजी प्रमुख परिवार युतेन निजकारित चतुर्मुखप्रासादे उत्तरद्वारे पित्तलमय मूलनायक श्रीआदिनाथबिंब कारितं प्र० तपागच्छनायक श्रीसोमसुंदरमूरि पट्टे श्रीमुनिसुंदरसूरि श्रीजयसुपरमूरि पट्टे श्रीविशालराजसूरि पट्टे श्रीरत्नशेखरसूरि पट्टे श्रीलक्ष्मीसागरमूरि श्रीसोमदेसूरिशिष्य श्रीसुमतिसुंदरसूरिशिष्य गच्छनायक श्रीकमलकलशसूरिशिष्य संप्रतिविजयमानगच्छनायकश्रीजयकल्याणसूरिभिः श्रीचरणसुंदरसूरि प्रमुख परिवारपरिहतैः ॥ सं० सोना पुत्र सं. जिणा भ्रातृ सं० आसाकेन भा० आसलदे पुत्र ... ... .."युतेन कारितप्रतिष्ठामहे श्रीरस्तु ।। सू० वाछा पुत्र सू० देवा पुत्र सू० अरबुद पुत्र मू० हरदास ॥ (२६४) ___ संवत् १५१८ वर्षे वैशाखबदि ४ दिने भेदपाटे श्रीकुंभल. मेरुमहादुर्गे राजाधिराज श्रीकुंभकर्णविजयराज्ये तपापक्षीय श्रीसंघकारिते श्रीअरबुदानीतपित्तलमयप्रौढश्रीआदिनाथमूलनायकप्रतिमालंकृते श्रीचतुर्मुखप्रासादे द्वितीयादिद्वारे स्थापनार्थ श्रीतपापक्षीय श्रीसंघेन श्रीआदिनाथविध कारितं डूंगरपुरनगरे राउलश्री. सोमदासराज्ये ओसवाल [ज्ञानीय] सा० साभा भा० कोदे पुत्र सा० माला सा० साल्हा कारित विस्मयावहमहोत्सवैः प्रतिष्ठितं तपाश्रीसोमसुंदरसूरि पट्टे श्रीमुनिसुंदरसूरि श्रीजयचंद्रसूरि श्रीमुनिसुंदरसूरि पट्टे श्रीरत्नशेखरसूरि पट्टे श्रीलक्ष्मीसागरसूरिभिः श्रीसोमदेवसूरि प्रमुखपरिवारपरिवृतैः ।। डूंगरपुरे श्रीसंघोपक्रमणसूत्रधार लुंभा लांपाद्यनिर्मितं ॥ ૨૨૭ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy