________________
लेखाङ्कः-२५७-२६१ । १६३
( २५७) सं० १५२१ वर्षे वैशाख सुदि १० रवौ सं० रत्ना स. फताभ्यां श्रीशांतिनाथवि कारितं ।।
( २५८) सं० १५२३ वर्षे वैशाख सुदि १३ गुरौ श्रीशीतलनाथविवं सा० सुदा भा० श्रीसुहवदेव्या का० प्र० खरतरगच्छे श्रीजिनहर्षसूरिभिः विजयचंद्रेन ॥
(२५९)
संवत् १५१५ वर्षे आषाढ वदि १ शुक्र श्रीउकेशवंशे दरडागोत्रे सा० आसा भा० सोखु पुत्रेण सं० मंडलिकेन भा० हीराई पु० साजण भा० रोहिणि प्र० भा० सा० पाल्हादि परिचार संयुक्तेन श्रीचतुर्मुखप्रासादे श्रीविकामूर्तिः का० प्र० श्रीजिनचंद्रसूरिभिः॥
(२६०) (१) प. मांजू श्राविकया श्रीसुमतिनाथविवं कारितं ॥
(२) श्रीखरतरगच्छे श्रीपार्श्वनाथः सा. मला भा० मांजूश्राविका कारितः। (३) का० सा पन्नाश्रावकेन श्रीआदिनाथविबं कारितः॥
(२६१) ( १ ) द्वितीयभूमौ श्रीपार्श्वनाथः ।
20
૨૨૫
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org