________________
१४६
प्राचीन जैनलेखसंग्रहे
प्रभृति कुटुंब श्रेयसे श्रीयुगादिदेवप्रासादे महं० धांधुकेन श्री [जिन ] युगलद्वयं कारितः प्रतिष्ठितः श्रीनन्नसूरिपट्टे श्रीककसूरिभिः ॥
( २४१ )
संवत् १३८९ वर्षे [] सुदि८ शुक्रे गोष्टि सा० छाजल पुत्र भोजदेव भार्या पुनी पाल्हा पुत्र धोलीया पुत्री नील्हण भगिनी आत्मश्रेयसे श्रीशांतिनाथविंवं कारितं प्रतिष्ठितं श्री ज्ञानचंद्रसूरि [भिः]
॥
******..
( २४२ )
सं० १२७८ वर्षे फाल्गुण दि ११ गुरौ श्रीमत्पत्तनवास्तव्य मारवाटज्ञातीय श्रीठ० श्रीचंडेशानुज ठ० मुमाकीयानुज (?) ठ० श्रीआसराजतनुज महं० श्रीमालदेव श्रेयसे सहोदर महं० श्रीवस्तुपालन श्रीमल्लिनाथदेवखत्तकं कारितमिदमिति । मंगलं महाश्रीः | शुभं भवतु ॥
( २४३ )
प्राग्वाटवंशतिलकः श्रेष्ठी देव इति नाम धेयः ।
सुतः संघीणोऽस्य पुत्रस्तस्यापि यशोधनस्तनयः ॥ १ ॥ नव्या यशोमतीनाम्नी पत्नी पुत्रास्तयो अंबकुमारो गोतः श्रीधर आशाधरो वीरः ॥ २ ॥ द्वादशवर्षयुतेषु द्वादशसु शतेषु विक्रमार्कनृपात् । भोमे बहुलाष्टम्यां ज्येष्ठस्य युगादिजिनबिंबं ॥ ३॥ सर्व गतिः स्वस्य श्रेयसे तैरिदं मुदा । या सं० गोसलसुत संघ० धन्यजिनालये ॥ ४ ॥
0
Jain Education International
૨૧૮
For Private & Personal Use Only
www.jainelibrary.org