________________
लेखाङ्कः-२३८-२४० ।
१४५
लाला तथा वीजडाभ्यां स्वकुटुंब श्रेयसे श्रीआदिनाथविवं श्रीधर्मघोपसूरीणां पट्टे श्रीज्ञानचंद्रसूरीणामुपदेशेन कारितं ॥ शुभं भवतु ||
( २३८ )
संवत् १३७८ वर्षे ज्येष्ठ वदि ९ सोमे मांडव्यपुरीय देसलसुत संघ० गोसल सा० भीमा सुत संघ० महणसिंह तथा सं० गोसलसुत सं० धणसिंह सं० महणसिंह सा० लाला सं० धनसिंह सुत सा० वीजड
( २३९ )
सं० १४०८ वर्षे वैशाखमासे शुक्लपक्षे ५ पंचम्यां तिथौ गुरुदिने श्रीकोरंटगच्छे श्रीनन्नाचार्य संताने महं० कउरा भार्या महं० नाकउ सुत महं० पेथड महं० मदन महं० पूर्णसिंह भार्या पूर्णसिरि महं० दूदा महं० धांधल म० धारलदे म० चापलदेवी पुत्र मौरसिंह हापा उणसिंह जाणा नीछा भगिनी बा० वीरी भागिनेय हाल्हा प्रमुख स्वकुटुंब श्रेयसे म० धांधुकेन श्रीयुगादिदेव प्रासादे जिनयुगलं कारितं । प्रतिष्ठितं श्रीकक्कसूरिभिः ॥
( २४० )
संवत् १४०८ वर्षे वैशाखमासे शुकपक्षे ५ पंचम्यांतिथौ गुरुदिने श्रीश्रीकोरंटकगच्छे श्रीनन्नाचार्य संताने महं० कउरा भार्या कुरदे पुत्र महं० मदन मह
S
शौर्या पूर्ण
O
सिरि सुत महं० दूदा म० धांध
कदा
19
Jain Education International
૨૧૬૧૯
For Private & Personal Use Only
www.jainelibrary.org