________________
१४२
प्राचीनजैनलेखसंग्रह मलबसहिकायां श्रीश्रीमालज्ञातीय महं० श्री... ""सुत महं........ महावीरविवं कारापितं ।।
(२२७) संवत् १२१२ वर्षे माघ सुदि बुधे दशम्यां महामात्य श्री मदानंद महं० श्रीसलूणस्य पुत्रेण ठ० श्रीनानाकेन ठ० श्रीत्रिभुवनेदेवीकुक्षिसमुद्भूतस्वसुत दंड ० श्रीनागार्जुन.... ... ... ... श्रेयोऽर्थ श्रीसंभवाविवं कारापितं श्री"...सूरिभिरिति । मंगल महाश्रीः॥
(२२८) संवत् १३९४ सं० उदयराज पुत्र सं० धाधा पु० चचुलदेवी आत्म० श्रीशीतलका० प्र० श्रीज्ञानचंद्रसूरिभिः ॥
(२२९) संवत् १४०१ कारतक मु० ८ शुक्रे सा० पातल श्रा प्रेमलदेवी प्रतीपदे पुत्र राहड श्रेयोऽर्थ श्रीवासुपूज्यवि कारितं प्रतिष्ठितं सूरिभिः ।।
(२३० ) ___ संवत् १२२२ फाल्गुण सुदि १३ रवौ श्रीकास-हदगच्छे श्रीमदुद्योतनाचार्य संताने अर्बुदवास्तव्य श्रे० वरणाग तद्भार्या दुली तत्पुत्र श्रे० छाहड व्यवहारी प्रथमभायो.........श्रीतत्पुत्र देवचंद्र वीरचंद्र भागचंद्र प्रभृतिसमस्तकुटुंबसमुदायेन श्रीपार्श्वना. थवि आत्मश्रेयोऽर्थ कारितमिति मंगल महाश्रीः आचंद्रार्क जयतु ।
૨૧૪
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org