________________
प्राचीन जैनलेखसंग्रहे
( १३० )
+
सं० १५ श्रीमांडववास्तव्य ओसवाल ज्ञातीय सो० सांगण सो० सूरा सो० परम सो० धर्मा सो० हापा भा० वीनु तया (योः) सुत सो० वीधा भार्या [] सं० नेसा भार्या जसमादे तयो[:] सुतया संघवणि चंपाईनाम्न्या स्व श्रेयसे द्वि:सप्ततितीर्थंकरपट्ट[:] कारिता (तः) ॥ प्र० वृद्धतपापक्षे श्रीज्ञानसागरसूरिभिः || सोनी वीधा । संघविणि चंपाई |
११२
(२
( १३१ )
( प्रथम हस्ति ) [ महं० श्रीचंडप । ] ( द्वितीय हस्ति ) महं० श्रीचंडप्रसाद | ( तृतीय हस्ति ) महं० श्रीसोम । ( चतुर्थ हस्ति ) महं० श्री आसराज । ( पंचम हस्ति ) [ महं० श्रीलूणिग । ]
•
( षष्ठ हस्ति ) [ महं० श्रीमल्लदेव । ] ( सप्तम हस्ति ) [ महं० श्रीवस्तुपाल । ] ( अष्टम हस्ति ) [ महं० श्रीतेजःपाल । ] ( नवम हस्ति ) [ महं० श्रीजैत्रसिंह | ] ( दशम हस्ति ) [ महं० श्रीलावण्यसिंह | ]
( १ हस्तिपृष्ठभागे) जयसेन |
"
१ आचार्यश्री उदयसेन । २ आचार्यश्रीवि
Jain Education International
३ महं० श्रीचंडप | ४ महं० चापलदेवी |
) १ महं० श्रीचंडप्रसाद । २ महं० वामलदेवी ।
""
१८४
For Private & Personal Use Only
www.jainelibrary.org