________________
પરિશિષ્ટ-૨
८७
चुलहिमवंते जंबूद्दीवे ---- सव्वकणगामए अच्छे सण्हे तहेव जाव पडिरूचे । ० महाहिमवंते णाम ----- सव्वरय । ० निसहे णामं --- सव्वतपणिज्झमए । ० णीलवंते णामं --- सव्ववेरूलिआमए । ० रूप्पिणाम--- सव्वरूपामए । • सिहरीणामं --- सव्वरयणामए
- जंबू० वक्ष.४सू.७२-७९-८३-११०-१११-११२ [3-१३] मणि विचित्रपार्श उपरि मूले च तुल्य विस्ताराः
તે પર્વતેના પડખાં વિવિધ પ્રકારના મણિથી ચિત્રિત છે. તે ઉપર-નીચે મધ્યમાં સમાન વિસ્તારવાળા છે.
(1) बहुसमतुल्ला अविसेसमणाणत्ता अन्नमन्नं णाति वठति आयाम विक्खंभ उव्वेह सठाण परिणाहेण स्था०२उ.३सू.८७
__ (2) उमओ पांसि दोहिं पउमवरवेइआहि दोहि अ वणखण्डेहिं संपरिक्खत्ते । जम्बू० वक्ष.४सू.७२ [3-१४] पद्म महापद्म तिगिंछ केसरि महापुण्डरिक पुण्डरिका
हृदास्तेषामुपरि તે છે એ પર્વત ઉપર પત્ર, મહાપ, તિગિંછ, કેસરી, મહાપુણ્ડરિક અને પુણ્ડરિક દૂહ છે.
जंबूद्दीवे छ महदहा पण्णत्ता, त जहा-पउमदहे महापउमड़हे तिगिच्छद्दहे केसरिदहे पोंडरीयद्दहे महापोंडरीयदहे । स्था० ६सू.५२४ [3-१५] प्रथमो योजन सहस्रायामस्त दर्द्ध विष्कम्भो हृदः
તેમાંનું પહેલું પવહ પૂર્વ-પશ્ચિમ એક હજાર એજન લાંબુ અને ઉત્તર-દક્ષિણ પ૦૦ જન પહેલું છે. [3-१६] दशयोजनावगाहः
તે પદ્મદ્રહ ૧૦ એજન ઊંડે છે.
पउमद्दहे णाम दहे पण्णत्ते पाईणपडिणायए उदीणदाहिण विच्छिण्णे इक्कं जोयणसहस्स आयामेण पञ्च जोअणसयाई दस जोअणाई उव्येहेणं अच्छे ।। जम्बू. पद्महृदाधिकारे सू.७२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org