________________
२८
તત્ત્વાર્થસૂત્ર ના આગમ આધાર સ્થાને
भवणवई दसविहा पन्नत्ता, तं जहा असुर कुमारा, नागकुमारा, सुवण्ण कुमारा, विज्जुकुमारा, अग्गीकुमारा, दीवकुमारा, उदहिकुमारा, दिसाकुमारा वाउकुमारा थणियकुमारा 0 प्रज्ञा प.१सू.३८/२ देवाधिकार [१२] व्यन्तराःकिन्नरकिंपुरूषम होरगगन्धर्वयक्षराक्षसभूतपिशाचा:
व्यत। ति२, २५, भो।२१, म , यक्ष, राक्षस, भूत અને પિશાચ એમ દેશ ભેદે છે.
वाणमंतरा अट्ठविहा पन्नत्ता, तं जहा किण्णरा किंपुरुषा, महोरगा, गंधव्या, जक्खा, रक्खसा, भूया पिसाया - प्रज्ञा०प.१सू.३८/३ [१३] ज्योतिष्काः सूर्याश्चन्द्रमसो ग्रह नक्षत्र प्रकीर्ण तारकाच
ज्योतिष् हेव!-सूर्य, यद्र, ग्रह, नक्षत्र भने प्रश्री तारा को પાંચ ભેદે છે.
जोइसिया पंचविहा पण्णत्ता, त जहा चंदा, सूरा, गहा, णक्खत्ता, तारा । प्रज्ञा०प.१सू.३८/४ [१४] मेरू प्रदक्षिणा नित्य गतयो नृलोके
મેરુ પર્વતને પ્રદક્ષિણા કરતા નિરંતર ગતિ કરનારા જ્યોતિષ્ઠ દે મનુષ્ય લેકમાં છે.
ते मेरु परियडता पयाहिणावत्तमंडलेसवे अगवट्टियजोगेहिं चंदा सूरा गहगणाय नक्खत्त तारगाण अवट्ठिया मंडला मुणेयव्वा तेऽवि य पयाहिणा वत्तमेव मेरु अणुचरंति
जीवा प्र.३ देवाधिकारे उ.२सू.१७७/१०-११ [१५] तत्कृतः काल विभागः
તે જ્યોતિષ દેવે વડે કાળ વિભાગ કરેલ છે.
(1) से केणटेण भने एवं वुच्चइ "सूरे आइच्चे सूरे” गोयमा ! सूरादिया सूण समयाइ वा आवलयाइ वा जाव उस्सप्पिणीइ वा अवसप्पिणीइ वा से तेणढेण जाव आइच्चे। भगश.१२ उ.६सू.४५५
(2) से किं त प्रमाणकाले ? दुविहे पण्णत्ते, त जहा दिवप्पमाणकाले राइप्यमागकाले इचाइ - भा० श.११ उ.१ १.४२४/४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org