________________
२७
ચતુર્થોડધ્યાયઃ
भवनवइ वाणमंतर ---- चत्तारि लेरसाओ D ग्था० १३.१सू.५१ [८] कायप्रवीचारा आऐशानात्
ઈશાન દેવલોક સુધીના દેવ કાયસેવી છે. [९] शेषाः स्पर्शरुप शब्द मनःप्रवीचारा द्वयोद्वयोः - ઈશાન પછીના બે-બે દેવલેના દેવે અનુક્રમે સ્પર્શ સેવી–રૂપસેવી– शम्सेवी [८, १०-११, १२ हेक्क्षमi] भनसेवी छ. [१०] परेऽप्रवीचाराः વેચક–અનુત્તરવાસી વિષય સેવન રહિત છે.
[सूत्र ८-९-१० संयुक्त पाठः] (1) कतिविहाण भंते परियारणा १ ---- पञ्चविहा पण्णत्ता, त जहा काय -- कास - - रूव -- सह -- मन परियाराण ------ भवणवासि-वाणमंतर - जोतिसि सोहम्म-इसाणेषु कप्पेसु देवाकाय परियारणा.
सणकुमार माहिदेसु कप्पेसु देवा फास परियारणा बंभलोय लंतगेसु कप्पेसु देवा रुवपरियारणा महासुक्क सहस्सारेसु कप्पेसु देवा सहपरियारणा आणय पाणय आरण अच्चुएसु देवा मणपरियारणा गवेज्जग अणुत्तरोववाइया देवा अपरियारगा
प्रज्ञा० प.३४सू.३२३/१-२ __ (2) दोसु कप्पेसु देवा कायपरियारगा पन्नत्ता त जहा सोहम्मे चेव ईसाणे चेव । दोसु कप्पेसु देवा फास परियारगा पन्नत्ता त' जहा सणंकुमारे चेव माहिदे चेव । दोसु कप्पेसु देवा रुव परियारगा पन्नत्ता त जहा बंभलोगे चेव लंतगे चेव । दोसु कप्पेसु सद्दपरियारगा पन्नत्ता तं जहा महासुक्के चेव सहस्सारे चेव । दोसु इदा मणपरियारगा पन्नत्ता तं जहा पाणाए चेव अच्चुए चेव । - स्था० २उ.४सू.११६ [११] भवन वासिनोऽसुरनाग विद्युत्सुपर्णाग्निवात स्तनितोदधि
द्वीपदिक्कुमाराः मनवासी हवाना असुर नाम, विधुत, सु५षु, मनि, वायु, સ્વનિત, ઉધ, દ્વીપ અને દિ એ દશ કુમારો છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org