________________
તત્ત્વાર્થ સૂત્રના આગમ આધાર સ્થાના
उहि ठाणेहि जीवा य पोग्गला य णो सञ्चातेति बहिया लोगंता गमणताते, तं जहा गति अभावेणं णिरुवग्गहताते लुक्खताते लोगाणुभावेणं स्था०४उ. ३सू. ३३७
८४
* सूत्रपाठ सब'धः उवग्गह- धर्मास्तिकायम् इति
—XX—
[૨] દિગમ્બર સૂત્રોમાં કેટલાંક સૂત્રો કેટલીક માન્યતા ભેદ ધરાવે છે તેવા સૂત્રોના ઉપલબ્ધ આગમ પાટૅ[2 -१३] पृथिव्यप्तेजेावायुवनस्पतयः स्थावराः
पृथ्वि-यू- ते उ-वायु-वनस्पति अय स्थावर छे.
पञ्चथावर काया पण्णत्ता तं जहा इंदे थावरकाए बंभेथोवरकाए सिप्पे थावरकाए संमतीथावरकाए पाचावच्चेथावरकाए स्था०५.उ. १सू. ३९३ सूत्रषाठ सब'ध : इ ंदे वगेरे शब्द अनुभे पुथवी वगेरेन। पर्याये। छे. [2-१४] द्वीन्द्रियादयस्त्रसा:
मेन्द्रिय-ते इन्द्रिय-य रिन्द्रिय-पथेन्द्रिय वा त्रस छे.
से कि त ओराला तसा पाणा ? चउव्विइ पण्णत्ता त जहा बेइंदिया तेइंदिया चउरिंदिया पंचेदिया जीवा० प्र. १ सू. २७
[2 - ३०] एक दौ त्रीन्वाऽनाहारकः
વિગ્રહગતિવાળા જીવ એક-એકે-ત્રણ સમય સુધી અણુાહારક રહે. आगमपाठ : या पुस्त४भां यो अध्याय : २ सूत्र : ३० [2 - ४९] शुभं विशुद्धमव्याधाति चाहारकं प्रमत्तसंयतस्यैव આહારક શરીર શુભ-વિશુદ્ધ અવ્યાઘાતિ છે તથા તે પ્રમત્ત સયત મુનિને હાય છે
आगमपाठ: । स्तम्भ नमो अध्याय : २ सूत्र : ४५
[4-१९] सौधमैं शानसानत्कुमारमाहेन्द्रब्रह्मब्रह्मोत्तरलान्तवकापिष्टशुक्र महाशुक्रशतार सहस्रारेष्वानतप्राणतये । रारणा च्युतयेोर्नवसु ग्रैवेयकेषु विजयवैजयन्तजयन्तापरा जितेषुसर्वार्थसिद्धौच
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org