________________
પરિશિષ્ટઃ ૨
भ
૧૮૭ | સૂત્રક | પૃષ્ઠક
४ ૧૩૮
निदानं च परे केवलिनः परे मोक्षहेतुः पुलाकबकुशकुशीलनिर्ग्रन्थस्नातका. पृथक्त्वैकत्व प्रायश्चितविनयवैयावृत्त्यस्वाध्याय. बादरसम्परायेसर्वे बाह्याभ्यन्तरोपध्योः मार्गाच्यवननिर्जरार्थपरिषोढव्या:परीषहाः वाचनापृच्छना नुप्रेक्षाम्नायधर्मोपदेशाः विचारोऽर्थव्यञ्जनयोगसंक्रान्तिः वितर्कः श्रुतम् विपरीतं मनोज्ञानाम् वेदनायाश्च
वेदनीये शेषाः ४० शुक्ले चाद्ये (पूर्वविदः)
स गुप्तिसमितिधर्मानुप्रेक्षापरीषहजय. सम्यग्द्दष्टि श्रावक विरतानन्तवियोजक. सम्यग्योगनिग्रहो गुप्ति: संयमश्रुतप्रतिसेवनातीर्थलिङ्ग लेश्योपपात. सामायिकछेदोपस्थाप्यपरिरहारविशुद्धि. सूक्ष्मसम्परायछद्मस्थवीतरागयोश्चतुर्दश: हिंसानृतस्तेयविषयसंरक्षणेभ्योरौद्रम.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org