________________
૧૮૬
८७
૧૪૬
૨૪
તત્ત્વાર્થાધિગમ સૂત્ર અભિનવટીકા પરિશિષ્ટઃ ૨-મકારાદિ સૂત્રક્રમ
સૂત્રાંક | પૃષ્ઠક १ अनशनावमौदर्यवृत्तिपरिसंख्यानरसपरित्याग.
अनित्याशरणसंसारकत्वाऽन्यत्वाशुचित्वा.
अविचारं द्वितीयम् ४ आचार्योपाध्यायतपस्विशैक्षकग्लानगणकुल. | ५ आ मुहूर्तात्
आरौिद्रधर्मशुक्लानि ।
आर्तममनोज्ञानां सम्प्रयोगे तद्विप्रयोगाय. ८ आलोचनप्रतिक्रमणतदुभयविवेक व्युत्सर्ग.
आम्नवनिरोधः संवरः १० आज्ञाऽपायविपाकसंस्थावचयायधर्म, ११ ईर्याभाषेषणादाननिक्षेपोत्सर्गा:समितयः १२ उत्तमः क्षमामार्दवार्जव शौच. १३ उत्तमः संहननस्यैकाग्रचिन्तानिरोधोध्यानम् १४ उपशान्तक्षीणकषायोश्च १५ एकादयोभाज्यायुगपदेकोनविंशतः १६ एकादशजिने १७ एकाश्रये सवितर्के पूर्वे १८ क्षुत्पिपासाशीतोष्णदंशमशकनाग्न्या. १८ चारित्रमोहे नाग्न्याऽरतिस्त्रीनिषद्याक्रोश. २० ज्ञानावरणेप्रज्ञाऽज्ञाने २१ ज्ञानदर्शनचारित्रोपचाराः २२ तत्त्र्यैककाययोगायोगानाम् २३ तदविरतदेशविरतप्रमत्तसंयतानाम् २४ तपसानिर्जरा च २५/दर्शनमोहान्तराययोरदर्शनालाभौ २७ नवचतुर्दशपञ्चद्विभेदंयथाक्रमम्प्राग्ध्यानात्
૧૨).
૧૫૧
99
૧૬૪
UX
७१
। १०५
१४१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org