________________
१७
તત્ત્વાર્થાધિગમ સૂત્ર અભિનવટીકા પરિશિષ્ટ: ૧ સૂત્રાનુક્રમ
સૂત્ર
अजीवकाया धर्माऽधर्माकाश पुद्गला: द्रव्याणि जीवाश्च नित्याऽवस्थितान्यरूपाणि रूपिणः पुद्गला आऽडकाशादेकद्रव्याणि निष्क्रियाणि च असङ्ख्येयाः प्रदेशाः धर्माऽधर्मयोः जीवस्य च आकाशस्यानन्ताः सङ्ख्येयाऽसङखयेयाश्चपुद्गलानाम् नाणोः लोकाकाशेऽवगाहः धर्माऽधर्मयोः कृत्स्ने एकप्रदेशादिषु भाज्य: पुद्गलानाम् असङ्खयेयभागादिषु जीवानाम् प्रदेशसंहारविसर्गाभ्याम् प्रदीपवत् गतिस्थित्युपग्रहो धर्माऽधर्मयोरुपकारः आकाशस्यावगाह: शरीरवाङ्मनः प्राणापानाः पुद्गलानाम् सुखदु:खजीवितमरणोपग्रहाश्च परस्परोपग्रहो जीवानाम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org