________________
૧૫૫
परिशिष्ट:3
પરિશિષ્ટઃ ૩ શ્વેતામ્બર દિગમ્બરપાઠ ભેદ सूत्राङ्क श्वेताम्बर सूत्रपाठः सूत्राङ्क दिगम्बरसूत्रपाठः
१. रत्नशर्करावालुकापङ्कधूमतमो१. रत्नशर्करावालुकापकधूमतमो
महातम:प्रभा भुमयो धनाम्बुवाताकाश महातम:प्रभा भुमयो धनाम्बुवाताकाश प्रतिष्ठा:सप्ताऽधोध:पृथुतरा:
प्रतिष्ठा: सप्ताऽधोधः २. तासु नरकाः
२. तासु त्रिंशत्पञ्चविंशतिपञ्च दशदश विपञ्चानकनरकशतसहस्राणि पञ्च
चैव यथाक्रमम ३. नित्याशुभतर लेश्या.
|३. नारका नित्याशुभतर लेश्या. ५. संक्लिष्ठाऽसुरोदीरित दुःखाश्च ५. संक्लिष्ठाऽसुरोदीरित दु:खाश्च प्राक् प्राक् चतुर्थ्याः ।
चतुर्यः ७. जम्बूद्विपलवणादयोःशुभनामानो ७. जम्बूद्विपलवणोदादयःशुभनामानो द्वीपसमुद्राः
द्वीपसमुद्राः १०. तवमरतहैमवतहरिविदेहरम्यक. १०. भरतहैमवतहरिविदेहरम्यक्. सूत्रं न विधते
१२ हेमार्जुनतपनीयवैडुर्यरजतहेममया: * सूत्रं न विधते
१३ मणिविचित्रपाउिपरिमूलेच तुल्यविस्तारा: * सूत्रं न विद्यते १४ पद्म पमहापद्मतिगिच्छ केसरिमहापुण्डरीक
पुण्डरीका हृदास्तेषामुपरि * सूत्रं न विद्यते १५. प्रथमायो जनसहस्रायामस्तदूर्ध्व विष्कम्भो
दाः
* सूत्रं न विधते
सूत्रं न विधते * सूत्रं न विधते * सूत्रं न विधते
四四四四四四
* सूत्रं न विधते
१६. दशयोजनावगाह: १७. तन्मध्ये योजनं पुष्करम् । १८, तद् द्विगुणद्विगुणा हूंदा:पुष्कराणि च १९ तन्निवासिन्यो देव्य श्रीहीधृतिबुध्धिलक्ष्म्यः
पल्योपमस्थितयःससामानिक परिषत्का: २० गङ्गसिन्धुरोहिदोहितास्याहरिध्धरिकन्ता
सीतोदानारीनरकान्तासुवर्णरूप्यकुलारक्ता रक्तोदा:सरितस्तन्मध्यगा:
द्वयोर्द्वयो:पूर्वा:पूर्वगाः
शेषास्तपरगाः २३. चतुर्दशनदीसहस्र परिवृतागङ्गा
सिन्ध्वादयोनध:
सूत्रं न विद्यते * सूत्रं न विधते * सूत्रं न विधते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org