________________
સ્થવિરાવલી
सीहल-चीण-बंभाइदीवेसु सुगयधम्मवित्थरटुं पाडलिपुत्तम्मि णयरे सुगयसमणाणं गणमेलावगं किच्चा-तस्स णं सम्मयाणुसारेणं अणेगे सोगयसमण्णा तत्थ तेण पेसिया । जिणधम्मिणं निग्गंठ - णिग्गंठीणं वि सम्माणं कुणमाणो से ताणं पड़ कया वि दोसं ण पत्तो । इमस्सासोअ णिवस्साणेगाणं पुत्ताणं मज्झे कुणालणामधिज्जो पुत्तो रज्जारिहो हुत्था । तं णं विमाउओ अहिखिजमाणं णाऊणासोएण णिवेण णियपगिइजुओ से अवंतीणयरीए ठाइओ । परं विमाउपओगेणं तत्थ से अंधीभूओ । तमढें सोच्चा असोअणिवेणं कोहाकंतेणं तं णियभजं मारित्ता दोसपराऽवरे वि अणेगे रायकुमारा मारिया । पच्छा कुणालपुत्तं संपइणामधिजं रज्जे ठाइत्ता से णं असोअणिवो वीराओ चत्तालीसाहियदोसयवासेसु विइक्कंतेसु परलोअं पत्तो । संपइणिवो वि पाडलिपुत्तम्मि णियाणेगसत्तुभयं मुणित्ता तं रायहाणिं तच्चा पुल्विं णियपिउभुत्तिलद्धावंतीणयरीम्मि ठिओ सुहंसुहेणं रजं कुणइ । से णं संपइणिवजीवो पुविम्मि भवे एगो दरिदो दु(द)मगो आसी । भोयणट्टा अजसुहत्थिसमीवे दिक्खिऊणाव्वत्तसामाइअजुओ जावेगं दिणं सामण्णं पाउणित्ता कुणालपुत्तत्ताए समुप्पण्णो आसी । इओ थेरे अजसुहत्थिआयरिया विहारं कुणमाणा णिग्गंठपरिअरजुआ अवंतीए णयरीए पत्ता । तत्थ णं जिणपडिमारहजत्तम्मि चलमाणा णियपासायगउक्खट्ठिएणं संपइणिवेण ते दिट्ठा । खिप्पामेव जायजाइसमरो से संपइणिवो तेसिं णं अजसुहत्थी णं समीवे समेओ । आयरियाण य वंदिऊण कयंजलिपुडो णियपुव्वजम्मकहं भणित्ताऽईवविणयोवगओ कहइ भयवं ! तुम्ह पसाएणं मए दु(द)मगेणावि एयं रजं लद्धं, अह णं किं सुकयं करेमि ? एयं णिववयणं सोच्चा सुयोवयोगोवेएहिं अजेहि बुत्तं-अह तुमि पहावणापुव्वं पुणो वि जिणधम्माराहणं आगमेसिसग्गमुक्खफलदायगं भविस्सइ । इइ सोच्चा संपइणिवेणं तत्थ अवंतीणयरीए बहुणिग्गंठ-णिग्गंठीणं परिसा मेलिया, णियरजम्मि जिणधम्मप्पभावणवित्थरट्ठा णाणाविहगामणयरेसु समणा पेसिया, अणजजणवए वि जिणधम्म-वित्थरो-कारिओ, अणेगजिणपडिमोवेयपासायालंकिया पुढवी कारिया । अह वीराओ दोसयतेणऊइवासेसु विइकंतेसु जिणधम्माराहणपरो संपइणिवो सग्गं पत्तो । पाडलिपुत्तम्मि य णयरे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org