________________
સ્થવિરાવલી
ठाइत्ता तत्थ णं मगहाहिवच्चं पालेमाणे चिट्ठइ । तेणं कालेणं तेणं समएणं केणावि तस्स सत्तुणा तं जिणधम्मम्मि दढं सुसटुं नाऊण णिग्गंठवेसं घित्तूण धम्मकहा-सावणमिसेणेगंतेणं तस्सावासं गंतूणेसो उदाइणिवो मारिओ । समणे भगवं महावीरे णिव्वुए सट्ठिवासेसु विइक्कंतेसु पढमो णंदणामधिजो णाइपुत्तो पगइहिं पाडलिपुत्तम्मि रजे ठाइओ । तस्स णं वंसम्मि कमेणं णंदणामधिजा णव णिवा जाया । अट्ठमो य णंदो अईवलोहाहिक्कतो मिच्छत्तंधो णियवेरोयणमाहणमंतिपेरिओ कलिंगविसयं पाडिऊण पुव्विं तत्थ तित्थभूअकुमरपव्वयुप्पिं सेणियणिवकारियरिसहेसजिणपासायं भंजिऊण तओ सोवण्णीयऊसभजिणपडिमं घित्तूण पाडलिपुत्तम्मि णियणयरे समागओ। तयणंतरं वीराओ इगसयाहियचउवन्नवासेसु विइक्वंतेसु चाणिगाणुणीयो मोरियपुत्तो चंदगुत्तो णवमं णंदणिवं पाडलिपुत्ताओ णिक्कासीय सयं मगहाहिवो जाओ । से णं पुब्बिं मिच्छत्तरत्तो सोगयाणुओ समणाणं णिग्गंठाणं उप्पिं वि दोसी आसी, पच्छा णं चाणिगाणुणीओ जिणधम्मम्मि दढसड्ढो अईवपरक्कमजुओ जुण(व)-णाहिवसिलक्किसेणं सद्धिं मित्तिभूओ सयं णियरजवित्थरं कुणमाओ विअरइ । तेणं णियमोरियसंवच्छरो णियरजम्मि ठाइओ । वीराओ णं इगसयाहियचउरासीइवासेसु विइक्वंतेसु चंदगुत्तो णिवो परलोअंपत्तो । तेणं कालेण तेणं समएणं तस्स पुत्तो बिंदुसारो पाडलिपुत्तम्मि रज्जे ठिओ । से णं जिणधम्माराहगो पवरसड्ढो जाओ । पणवीसवासा जाव रजं पाऊणित्ता वीराओ णवाहियदुसयवासेसु विइक्तेसु धम्माराहणपरो सग्गं पत्तो । तओ वीराओ णवाहियदुसयवासेसु विइक्कंतेसु तस्स पुत्तो असोओ पाडलिपुत्तम्मि रजे ठिओ । से वि य णं पुट्विं जिणधम्माणुणीओ आसी। पच्छा रजलाहाओ चउवासाणंतरं सुगयसमणपक्खं काऊण णियं दुच्चं पियदंसीणामधिज ठाइत्ता सुगयपरूवियधम्माराहणपरो जाओ अईवविक्कमाकंतमहीयलमंडलो से कलिंग-मरहट्ठ-सुरट्ठाइ-जणवयाणि साहीणाणि किच्चा तत्थ णं सुगयधम्मवित्थरं काऊणाणेगे सुगयविहारा ठाइया जाव पच्छिमगिरिम्मि विज्झायलाइसु सुगयाइसमण-समणीणं वासावासट्ठमणेगे लेणा ऊक्किणाइया, अणेगे सुगयपडिमाओ विविहासणट्ठिआ तत्थ ठाइआ । उजिंतसेलाइणाणाठाणेसु णियणामंकिया आणालेहा थूभसिलाईसु उक्किणाइया।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org