________________
તિય ચગતિમાં हुः.
(२७५)
॥। १५ ।।
१६ ॥
॥ १८ ॥
चीन्द्रियत्वे च ताप्यन्ते पीयन्ते पृतरादयः । चूर्यन्ते कृमयः पादैः जक्ष्यन्ते चटकादिनिः ॥ १४ ॥ शंखादयो निखन्यन्ते निकृष्यन्ते जलौकसः । गडूपदाद्याः पात्यन्ते जठरादौषधादिनिः श्रीन्द्रियत्वेऽपि संप्राप्ते षट्पदी मत्कुणादयः । विमृद्यन्ते शरीरेण ताप्यन्ते चोष्णवारिणा ॥ पिपीलिकास्तु तुद्यन्ते पादैः संमार्जनेन च । प्रदृश्यमानाः कुंथ्वाद्या मथ्यन्ते चासनादिनिः ॥ १७ ॥ चतुरिन्द्रियतानाज: सरघाचमरादयः । मधुमदैर्विराध्यन्ते यष्टिलोष्टादितामनैः ताड्यन्ते तालवृन्ताद्यैर्डाग् दंशमशकादयः ग्रस्यन्ते गृहगोधाद्यैर्मक्षिका मर्कटादयः पञ्चेन्द्रिया जलचराः खाद्यन्तेऽन्योन्यमुत्सुकाः । धीवरैः परिगृह्यन्ते गिल्यन्ते च बकादिनिः arataयन्ते त्वचयद्भिः प्राप्यन्ते च नटित्रताम् । नोक्तुकामैर्विपाच्यन्ते निगाव्यन्ते वसार्थिनिः ॥ २१ ॥ स्थलचारिषु चोत्पन्ना अबला बलवत्तरैः । मृगाद्याः सिंहप्रमुखैर्मार्यन्ते मांसकांक्षिनिः मृगयासक्त चित्तैस्तु क्रीमया मांसकाम्यया । नरस्तत्तनुपायेन हन्यन्तेऽपराधिनः कुधा पिपासाशीतोष्णा तिजारारोपणादिना । कशांकुशप्रतोदैश्व वेदनां प्रसहन्त्यमी खेचरास्तित्तिरिश्रुककपोत चटकादयः । श्येनसिञ्चनगृध्राद्यैः ग्रस्यन्ते मांसगृध्नुनिः मांसलुब्धैः शाकुनिकैर्नानोपायप्रपञ्चतः । संप्रतिहन्यन्ते नानारूपैर्विमम्बितैः
॥ २० ॥
॥ २२ ॥
॥ २३ ॥
॥ २४ ॥
Jain Education International
For Private & Personal Use Only
॥ १८ ॥
।। २५ ।।
॥ २६ ॥
www.jainelibrary.org