________________
(२७४)
ધર્મ દેશના.
+ તિર્યંચગતિમાં દુઃખ तिर्यग्गतिमपि प्राप्ताः संप्राप्यकेन्द्रियादिताम् । तत्रापि पृथिवी कायरूपतां समुपागताः लादिशस्त्रैः पाठ्यन्ते मृद्यन्तेऽश्वगजादिनिः । वारिवाहैः लाव्यन्ते दह्यन्ते च दवाग्निना व्यथयन्ते वणाचामुत्रादिसलिलैरपि । लवणकारतां प्राप्ताः कथ्यन्ते चोष्णवारिणि पच्यन्ते कुम्नकाराद्यैः कृत्वा कुंनेष्टका दिसात् । चीयन्ते नित्तिमध्ये च नीत्वा कर्दमरूपताम्
॥ ५ ॥
110-11
कायां पुनः प्राप्तास्ताप्यन्ते तपनांशुनिः । घन क्रियन्ते तुहिनैः संशोध्यन्ते च पांशुनिः क्षारेतररसाश्लेषाद् विपद्यन्ते परस्परम् । स्यान्तःस्था विपच्यन्ते पीयन्ते च पिपासितैः ॥ ६॥ तेजः कायत्वमाप्ताश्च विध्याप्यन्ते जलादिनिः । घनादिभिः प्रकुव्यन्ते ज्वाढ्यन्ते चेन्धनादिनिः ॥ ७ ॥ वायुकायत्वमप्याता हन्यन्ते व्यजनादिनिः । शीतोष्णादिऽव्ययोगाद् त्रिपद्यन्ते कणे क्षणे प्राचीनायास्तु सर्वेपि विराध्यन्ते परस्परम् । मुखादिवातैर्बाध्यन्ते पीयन्ते चोरगादिनिः वनस्पतित्वं दशधा प्राप्ताः कंदादिभेदतः । बिद्यन्ते वाथ जिद्यन्ते पच्यन्ते वाग्नियोगतः संशोष्यन्ते निविष्यन्ते ष्यन्तेऽन्योन्यघर्षणैः । कारादिनिश्व दह्यन्ते सन्धीयन्ते च जोक्तृनिः ॥ ११ ॥ सर्वावस्थासु खाद्यन्ते जज्यन्ते च प्रभञ्जनैः । क्रियन्ते स्मसाद दावैरुन्मूख्यन्ते सरित्प्लवैः ॥ १२५ सर्वेपि वनस्पतयः सर्वेषां भोज्यतां गताः । सर्वैः शस्त्रैः सर्वदानुवन्ति क्लेशसंत तिम्
॥ ९ ॥
॥ १० ॥
॥ १३ ॥
Jain Education International
For Private & Personal Use Only
॥ १ ॥
॥ २ ॥
11.3 11
॥ ५ ॥
www.jainelibrary.org