________________
'ठवणत्ति' स्थाप्यते साधुदानाय किञ्चित् कालं यावन्निधीयत इति स्थापना भक्ताद्येव ५ । ‘पाहुडियाए'त्ति एकारः प्रथमैकवचनार्थः, प्र इति विवक्षितकालात् प्रथमतः, आ इति साध्वागमनलक्षणमर्यादया, भृता धारिता, यका भिक्षा, सा स्वार्थिककप्रत्ययात् प्राभृतिका यद्वा प्राभृतं कौशलिकं तदिवोपचारसाधाद्यका भिक्षा सा प्राभृतिका ६। ‘पाउयरय'त्ति विसर्गलोपात् प्रादुः प्राकाश्यं तस्य करणं साध्वर्थविधानं प्रादुष्कारस्तद्विशेषितं भक्ताद्यपि ७। तथा ‘कीयत्ति' अनुस्वारलोपात् क्रीयतेस्म साध्वर्थायार्थदानादिना गृह्यतेस्मेति क्रीतं भक्ताद्येव ८। ‘पामिच्चेत्ति' अपमित्यं प्रामित्यं वा पुनस्याम्येतत्तवेत्यभिधाय साध्वर्थाय गृहीतमुच्छिन्नमिति तत्त्वं भक्ताद्येव ९ । 'परियट्टिएत्ति' परिवर्तितं साध्वर्थाय कृतपरावर्तं भक्ताद्येव १० । 'अभिहडत्ति' अभि इति साध्वभिमुखं हृतं स्थानान्तरादानीतमभिहृतमभ्याहृतमित्यर्थो भक्ताद्येव ११ । 'उब्भिन्नेत्ति' उद्भेदनमुद्भिन्नं साध्वर्थाय कुतुपघटादेरुद्घाटनं तद्योगाद् भक्ताद्यपि १२।
५) 'ठवणा' = 'स्थापना' :- स्था५j. साधुने हान भाटे 32413 0 सुधा महिने स्था५। = રાખી મૂકવા. . ६) 'पाहुडियाए' = 'प्राभृतिका' :- २मा ५४ 'ए' १२ छेट्स भूस्यो छे. (मीसजाए बगैरे) मे प्रथम विमति जयनन। अर्थम वो. 'प्र' भेटले विवक्षित ५ ४२त पडेलेथी, 'आ' मेटले साधुन। मामन स्व३५ भयाथी, 'भृता' = भारी रामेल मिक्षा. स्वार्थमा 'क' प्रत्यय दवाथी प्रात्मृति मन्यु. (मृति मे मि॥ छ. मिक्षा २०६ स्त्रीलिंग छ भाटे मृति थयु.) अथवा तो 'प्राभृतं' = भेट. ભેટણાના ઉપચારના સમાનતાથી તે ભિક્ષા પણ પ્રાભૃતિકા કહેવાય.
७) 'पाउयर' = 'प्रादुष्कारः' = 'प्रादुष्करणः' :- प्राकृतमा विसनो सो५ थयो छे भेभ . 'प्रादुः' भेटले टय. तेनु ४२५॥ = प्रादुष्कर मेटले साधु भाटे पाटय ४२j. तेनाथ विशेषित सेवा माता ५९५ 'प्रादुष्करण' वाय.
८) 'कीय' = 'क्रीतः' :- मह ५९॥ अनुस्वार सो५ थयो डोवाथी कीयं न महसे कीय थयु छ अम જાણવું. પૈસા વગેરે આપવા દ્વારા સાધુ માટે જે ભક્તાદિ ખરીદાય તે ક્રીત કહેવાય છે.
८) 'पामिच्चे' = 'अपमित्यं' = 'प्रामित्यं वा' :- 'माता तने पार्छ मापीश' मा प्रभारी ने साधुन। દાન માટે જે ભક્તાદિ ઉછીનું લેવું. ___१०) 'परियट्टिए' = 'परिवर्तितं' :- साधु भाटे म र्नु परिवर्तन = महा १६वी. ४३. ते 45dule પરિવર્તિત કહેવાય. ___११) 'अभिहड' = 'अभिहृतं' = 'अभ्याहृतं' :- ‘अभि' = साधुनी सन्मु, 'हृतं' = 600 स्थानेथा લાવેલું. સાધુ માટે બીજા સ્થાનેથી ભક્તાદિ સામે લાવે.
१२) 'उब्भिन्ने' = 'उद्भिन्नं' :- साधु माटे ४५७८ करेथा भु५ ५iधेस. ५२४०-५.७८ परेने चावा. તેના યોગથી ભક્તાદિ પણ ઉર્ભિન્ન કહેવાય.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org