________________
८८
मूलगाथा - उद्देसियमोहविभागओ य, ओहे सए जमारंभे ।
भिक्खाउ कइवि कप्पइ, जो एही तस्स दाणट्ठा ।। २८ ।। औद्देशिकमोघविभागाभ्यां चोघे स्वके यदारंभे ।
भिक्षास्तु कियतीरपि कल्पयति य एष्यति तस्य दानार्थम् ।। २८ ।। औद्देशिकस्य द्वौ मूलविभागौ
व्याख्या- औद्देशिकमुक्तशब्दार्थं द्विधा भवति इति शेषः । कथमित्याह - ओघविभागतस्तत्रौघ उद्देशादिभेदानामविवक्षया सामान्यं । तथा विभजनं विभागः तेषामेव विवक्षया विशेषस्तत ओघश्च विभागश्चेति विग्रहे तौ तथा, ताभ्यां । ततः चः समुच्चये ओघौद्देशिकं विभागौद्देशिकं चेत्यर्थः । तत्रौघे ओघौद्देशिकं तत् स्यादिति शेषः । अयं किमित्याहओघौद्देशिकस्य स्वरूपम्
संस्कृत छाया
=
'सए जमारंभे 'त्यादि स्वके आत्मविषये आत्मार्थमिति यावत् आरम्भे व्यापारे कृते सति यदशनादि निष्पन्नं तन्मध्यात् भिक्षा भक्तादिविभागात् कत्यपि कियतीरपि, अपिः परिपूर्णभोजनदानस्य भूणगाथा - शब्दार्थ :- उद्देसियं = औहेशिङ, ओह = शोध, विभागओ विलागथी, य = खने, ओहे = खोधमां, सए = पोताने भाटे, जमारंभे ४ खारंभ, भिक्खाउ = भिक्षा, कइवि = डेटली, कप्पइ = निश्चित १२, जो अर्ध, एही = खावे, तस्स = तेने, दाणट्टा = खापवा माटे ॥ २८॥ ઔદેશિકના મુખ્ય બે પ્રકાર છે. ઓષ ઔદેશિક અને વિભાગ ઔદેશિક. ગૃહસ્થે પોતાને માટે તૈયાર કરેલ આહારાદિમાંથી જે કોઈ ગૃહસ્થ, પાખંડી શાક્યાદિ વિગેરે યાચક આવે તેને આપવા માટે કેટલીક વસ્તુ કલ્પીરાખે નિશ્ચિત કરે તે ઓથ ઔદેશિક કહેવાય છે.૨૮ ● खोहेशिडना भूज ने विभाग ●
મૂળગાથા-ગાથાર્થ
=
व्याप्यार्थ :‘उद्देसियम्’ = ‘औद्देशिकम्' = पूर्वोस्त प्रभाो भेनो अर्थ भावो भेटले } उद्देशथी जनावेसुं से खौशिक हेवाय छे. तेना से प्रारो छे. क्या ते मे अझर ? ते हे छे, 'ओह-विभागओ' = 'ओघ - विभागौ' = (i) खोध ઉદેશાદિ ભેદ વિના સામાન્યની વિવક્ષા અને (ii) વિભાગ ઉદેશાદિની વિવક્ષાથી વિશેષની વિવક્ષા, એટલે કે ઓૌદેશિક અને વિભાગૌદેશિક. આમ ઔદેશિકના लेह थाय छे. 'य' = 'च' = मे समुय्ययना अर्थमां छे.
'ओघे'
ઓધમાં તે ઓઘૌદેશિક થાય છે. એ અધ્યાહારથી લેવું આ દોષ શું
(१) 'ओहे' छे ? ते उहे छे,
=
Jain Education International
-
=
1
=
● खोधोद्देशिऽनुं स्व३५ ● 'सए जमारंभे' = 'स्वके आरंभे यत्' પોતાના માટે કરેલ આરંભમાં, જે અશનાદિ તૈયાર थया होय, तेमांथी 'भिक्खाउ' = भिक्षा, 'कइवि' 'कत्यपि ' 'कियतीरपि' કેટલીક પણ. અહીં 'अपि' शब्द से परिपूर्ण भोग्नधान जने संपूर्ण लिक्षाना छान खापवानी शक्तिना अभावने सूयवे
=
=
=
For Private & Personal Use Only
=
www.jainelibrary.org