________________
विशिष्टाभावाशङ्का
द्वितीयभङ्गयोरनुत्तरत्वादपि तयोर्द्वयोर्मिश्ररूपस्य चतुर्थभङ्गस्याप्यनुत्तरत्वं ज्ञेयम् । अतोऽस्य प्रश्नस्योत्तरे स्यादवाच्य एवेत्येव वक्तव्यं भवति । अयमेव सप्तभङ्ग्यास्तृतीयो भङ्गः ॥ ६ ॥ शङ्कते परः
स्यादवाच्य इतीष्टं न, नास्त्येवेत्युच्यतां खलु । विशिष्टस्य ह्यभावः स्यादसत्त्वेऽन्यतरस्य तु ॥ ७ ॥
अत्र खलुरेवकारार्थो भिन्नक्रमश्च । हिश्चैवकारार्थो भिन्नक्रमश्च । तुस्तु विशेषणार्थः । ततश्चायमर्थो लभ्यते-स्यादवाच्य (एव) - इत्युत्तरं नेष्टम्, स्यान्नास्त्येवेत्येवोच्यताम् । न केवलमुभयोरसत्त्व एवापि त्वन्यतरस्यासत्त्वेऽपि विशिष्टस्याभाव एव स्यादिति ।
३३
अयमाशयः-रिक्तघटवद्भूतलमुद्दिश्य पृष्टस्य 'तत्र जलवान् घटोऽस्ति न वा ?' इति प्रश्नस्य 'जलवान् घटो नास्तीत्येवोत्तरं दीयते, विशेष्यस्य घटस्य सत्त्वेऽपि जलस्य विशेषणस्याभावाद्विशिष्टस्याप्यभावात् । एवं प्रस्तुतेऽपि स्यान्नास्त्येवेत्येवोत्तरं दीयताम्, घटो मृन्मयचतुष्कोणो न वेति प्रस्तुतस्य प्रश्नस्य 'घटे चतुष्कोणत्वविशिष्टमृन्मयत्वमस्ति न वे 'त्याकारे प्रश्ने पर्यवसीयमानत्वात्, ( वैशिष्ट्यं
સંતોષી શકે... માટે આવા અવસરે સ્યાદ્દવાન્ય વ્રુ એવો જવાબ અપાય छे... खाशय खे छे } अधिकृत घडो योरस नथी, भाटे स्यादस्त्येव डी शातुं नथी.... मृन्मय छे, भाटे स्यान्नास्त्येव ईडी शडातुं नथी... जने આ બન્ને જવાબ નથી કહી શકાતા, માટે એ બેના સરવાળારૂપ ચોથો ભંગ પણ કહી શકાતો નથી... માટે આવી જિજ્ઞાસાના સંદર્ભમાં स्यादवाच्य एव जेवो ४४वाज खापवानी रहे छे... खा प्रस्तुतमां સપ્તભંગીનો ત્રીજો ભંગ છે. ।।૬।। અહીં કોઈ શંકા કરે છે
गाथार्थ : स्यादवाच्य.....आवो ४वाज मान्य नथी, सेना जहले स्यान्नास्त्येव ४ महेवुं भेजे, अरगडे विशेषणविशेष्य अन्यतरना અભાવમાં વિશિષ્ટનો પણ અભાવ જ હોય છે.
શંકા - ખાલી ઘડો હાજર છે... પણ કોઈએ પ્રશ્ન પૂછ્યો છે કે
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org