________________
तृतीयो भङ्गः कल्पत्वापत्तेः, अपि तु सुवर्णमयत्वादिना कथञ्चिदेव, मृन्मयत्वादिना तु कथञ्चिन्नास्तित्वस्यायोगोऽपि, अर्थात् कथञ्चिदस्तित्वस्यापि तत्र योगः । एतदर्थप्रापणार्थं स्यात्कारप्रयोगो विधेयः । ततश्चास्तीतिपदस्याभावेऽपि स्यात्कारः कथञ्चिदस्तित्वमाक्षिपतीति स्थितम् ।
अत्रापि जिज्ञासानुसारिणां द्वित्राणां पञ्चषादीनां वा 'पर'रूपाणामुल्लेखवन्तो द्वित्राः पञ्चषादयो वा प्रश्शा एक एव वा प्रश्नो ज्ञेयः । उत्तरे तु स्यान्नास्त्येवेति सकृदेवोच्यते । हेतवस्तु प्रथमभङ्गोक्ता एवात्राप्यनुसन्धेयाः ।
अत्रापीदन्तु ध्येयमेव-प्रश्ने द्वित्रादीनां यथेच्छानां कियतामपि धर्माणामल्लेखः सम्मतः, न किमपि नियन्त्रणं तत्र, किन्तुल्लिख्यमानास्ते सर्वेऽपि धर्माः 'पर'धर्मा एव सम्मताः, नैकोऽपि स्वधर्मोऽनुज्ञातः । यद्येकोऽपि स्वधर्मस्तत्र समाविष्टो भवेद्यथा 'घटो सुवर्णमयो न वा ? वापीजो न वा ? ग्रीष्मजो न वा ? वृत्तो न वे'त्याकारे प्रश्ने, तदा स्यान्नास्त्येवेति द्वितीयभङ्गरूपमुत्तरं न देयमेव, सुवर्णमयत्वादीनां 'पर'धर्मत्वेन नास्तित्वावच्छेदकत्वेऽपि वृत्तत्वस्य 'स्व'धर्मत्वेनास्तित्वावच्छेदकत्वात् । ततश्चैकानेक परधर्मापेक्षयैवोत्थितस्य प्रश्नस्योत्तरे स्यान्नास्त्येवेति द्वितीयो भङ्ग इति पर्यवस्यति ॥५॥ अथ क्रमप्राप्तं तृतीयं स्यादवाच्य एवेति भङ्गं निरूपयितुमाह तृतीयस्त्विति
આ પ્રથમ બે ભંગ પરથી નિશ્ચિત થાય છે કે આ રીતની વિચારણામાં અસ્તિત્વ-નાસ્તિત્વની સપ્તભંગી મળશે.. પણ ભેદભેદ
नेत्व गरेनी नही...
___ ५९L शासानुसा२ बे-चांय-सात. '५२'३पोन 64१ मे पाय पोरे प्रश्न डोय तो ५५५ ४वा मे ४ ॥२ स्यान्नास्त्येव જ અપાય છે. અનેકવાર આનો આ જ જવાબ આપવાનું ગૌરવ કરાતું नथी... तथा, -पांय-सात वगेरे गमे मेट सेज. होय... ५९॥ એ પરરૂપોનો જ ઉલ્લેખ જોઈએ. એક પણ “સ્વરૂપનો ઉલ્લેખ એમાં હોવો ન જોઈએ. જો એ હોય તો પછી જવાબમાં આ ત્રીફ્લેવ એવો पीसो मं मावी शतो नथी. ॥५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org