________________
विषयानुक्रम
संकेत्यमानज्ञानमावश्यकम् संकेतः कथं भवति ?
केवल्यपि संकेतं कुर्यात् अनभिलाप्यपदस्यासंकेतितत्वम्
अवाच्यानभिलाप्ययोरसंकेत
विशेषत्वम्
भङ्गसप्तत्वानियमाशङ्का व्यञ्जनपर्यायस्वरूपम् वाच्यतानामर्थपर्यायत्वाभावः अर्थ- व्यञ्जनपर्याययोरन्तरम् व्यञ्जनपर्यायाणामभिव्यञ्जनम् व्यञ्जनपर्याययोर्मिथोऽविरोधः
૨૨
पृष्ठांकः
विषयानुक्रम
१०३ तृतीयादिभङ्गेषु विविधांशानां
१०४
विवक्षा
१२९
१०५ व्यञ्जनपर्याये विविधांशत्वाभावः १३१ १०७ | उत्तराणां व्यञ्जनपर्यायसन्दर्भः व्यञ्जनपर्याये चतुर्थभङ्गासम्भवः १३५
१३३
१०९ | व्यञ्जनपर्याये
११२
११४
११५
११७
११९
१२२
व्यञ्जनपर्यायाणां
संकेतमात्राधीनत्वम् प्रश्नकतुर्मेधावित्वम् सत्त्वादेर्व्यञ्जनपर्यायत्वस्याप्यभावः १२८
तृतीयभङ्गासम्भवः
'वृत्तश्याम'पदवाच्यताविचारः वाच्यतानां मिथोऽसम्मीलनम्
तृतीयादिभङ्गासम्भवनिश्चयः ग्रन्थशोधनप्रार्थनया सहान्तिमं
Jain Education International
मंगलम्
प्रशस्तिः
१२४
१२६ कश्चिद्विशेषविमर्शः
वंदणयं दाउणं गीयत्थाणं समत्थसूरीणं ।
ते विन्नवेमि पयओ सूरिवरा मह इमं सुह ।। २ ।।
સર્વમન્ત્રશિરોમણિ શ્રી સૂરિમંત્ર અંગે શ્રી દેવાચાર્યગચ્છીયસૂરિશિષ્ય રચેલા દુર્ગપદવિવરણની પ્રથમ ત્રણ ગાથા સપ્તભંગી અંગેના આ વિવરણને પણ મહદંશે લાગુ પડે છે. માત્ર પ્રથમ ગાથાના ઉત્તરાર્ધમાં ‘ઉવએસા' શબ્દના સ્થાને અણુપ્તેહાઓ કહી શકાય. તે ગાથાઓ
तुम्हाणं जइ चित्ते जुत्ती संघडइ मज्झ वयणस्स । तो आयरंतु एयं अह नो मिच्छुक्कडमिमस्स ।। ३ ।।
पृष्ठांकः
न सूयं गुरुवयणाओ न हु दिट्ठे कत्थ पवयणे विउले । उवओसा (अणुप्पेहाओ ) उवलद्धं जं तं विवरेमि इह पयडं ।। १ ।।
१३७
१३९
१४१
१४३
For Private & Personal Use Only
१४४
१४६
१५२
www.jainelibrary.org