________________
व्यञ्जनपर्याये चतुर्थभङ्गासम्भवः
१३५
न चैवं व्यञ्जनपर्यायेष्वपि क्रमशो विधिनिषेधबोधक स्य चतुर्थस्य भङ्गस्य सम्भव इति । कथमिति चेदित्थं - रक्तवृत्तं घटमधिकृत्य पृष्टस्य घटो वृत्तो न वा ? श्यामो न वेति प्रश्नस्य यत् स्यादस्त्येव वृत्तः स्यान्नास्त्येव श्याम इत्याकारं चतुर्थभङ्गरूपमुत्तरं दीयते तस्योपर्युक्तवद् व्यञ्जनपर्यायस्यापि बोधकत्वेन वृत्तपदवाच्यत्वविधेः श्यामपदवाच्यत्वनिषेधस्य च बोधकत्वादिति वाच्यम्, तयोर्विधिनिषेधयोर्यथाक्रमं प्रथमद्वितीयभङ्गकयोः समाविष्टत्वात् स्वतन्त्रचतुर्थभङ्गकत्वाभावात् । अयमाशयः - अर्थपर्यायसन्दर्भदत्तस्य स्यादस्त्येव वृत्त इत्युत्तरांशस्य व्यञ्जनपर्यायविषये यः स्यादस्त्येव वृतपदवाच्यत्वमित्यर्थस्तस्य प्रथमभङ्गके समावेशात् स्यान्नास्त्येव श्याम इत्युत्तरांशस्य च यः स्यान्नास्त्येव श्यामपदवाच्यत्वमित्यर्थस्तस्य द्वितीयभङ्ग के समावेशान्न चतुर्थभङ्गसम्भवः । नन्वेवमर्थपर्यायेष्वपि चतुर्थभङ्गासम्भव एव, तत्रापि विधिनिषेधयोः प्रथमद्वितीयभङ्गकयोः समावेश
शंडा- रत-वृत्त घडा जंगे भ्यारे घडो वृत्त छे? श्याम छे ? खा रीते प्रश्न पूछवामां आवे छे त्यारे स्यादस्त्येव वृत्तः (अथवा स्याद्वृत्त एव) स्यान्नास्त्येव श्यामः (अथवा स्यादश्याम एव) भावो भवा આપવામાં આવે છે જે અર્થપર્યાયસંલગ્ન સપ્તભંગીના ચોથા ભંગ તરીકે લેવાયેલ છે. તો ઉપર જણાવવા મુજબ આ જવાબ ‘વૃત્ત’પદવાચ્યતારૂપ વ્યંજનપર્યાયને પણ જણાવી શકે છે અને શ્યામપદવાચ્યતારૂપ વ્યંજનપર્યાયના નિષેધને પણ જણાવી શકે છે. તો વ્યંજનપર્યાય અંગે પણ ક્રમશઃ વિધિ-નિષેધવાળો ચોથો ભંગ સંભવિત છે જ ને?
समाधान- ना, अरएाडे या ४वाजमा स्यादस्त्येव वृत्तः ४वानो व्यंनपर्यायना संधर्भमां के अर्थ छेडे स्यादस्त्येव वृत्तपदवाच्यता... तेनो प्रथमभंगमां समावेश यह भय छे ने स्यान्नास्त्येव श्यामः ४वाजनो व्यंनपर्यायना संहर्लमां ने स्यान्नास्त्येव श्यामपदवाच्यता जेवो अर्थ छे તેનો દ્વિતીયભંગમાં સમાવેશ થઈ જાય છે... માટે સ્વતંત્ર ચોથા ભંગ જેવું કશું રહેતું જ નથી.
શંકા- તો પછી અર્થપર્યાય અંગે પણ એ જવાબનો ક્રમશઃ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org