________________
सप्तमो भङ्गः शब्दानन्तरं तदन्वयः । भावार्थस्त्वयं
एकं मृन्मयघटसाध्यं, द्वितीयं श्यामघटसाध्यं, तृतीयञ्च भूमिस्थचतुष्कोणघटसाध्यं प्रयोजनमित्येवं त्रीणि प्रयोजनानि यदोत्तिष्ठन्ति तदा 'घटो मृन्मयो न वा? श्यामो न वा? भूमिस्थचतुष्कोणो न वा ?'इति प्रश्न उत्तिष्ठति, यत्रैकः स्वरूपस्य पृथगुल्लेख एकः पररूपस्य पृथगुल्लेखोऽन्यश्च स्व-पररूपं सम्मील्य युगपदुल्लेखो वर्तते । अतः प्रज्ञापकः स्यादस्त्येव मृन्मयः स्यान्नास्त्येव श्यामः स्यादवाच्य एवेत्युत्तरं ददाति ।
अस्मिन्नपि भङ्गे प्रश्ने यावतां 'स्व'रूपाणां पृथगुल्लेखस्तानि सर्वाणि सम्मील्यैकमेव 'स्व'रूपं प्रज्ञापको मन्यते । एवं यावतां 'पर'रूपाणां पृथगुल्लेखस्तानि सर्वाणि सम्मील्यैकमेव 'पर'रूपं स मन्यते । तथैव च स्व-परोभयरूपाणि सम्मील्य यावतां द्विकादीनामुल्लेखस्तानि सर्वाणि सम्मील्यैकमेव युगपदुभयरूपं मन्यते । ततश्च 'घटो मृन्मयो न वा? भूमिस्थो न वा? श्यामो न वा ? महान् न वा? अमदावादजचतुष्कोणो न वा? सुगन्धिग्रीष्मऋतुजो न वा?'इत्येवमाकारः प्रश्नो यदा भवेत् तदा प्रज्ञापक एनं प्रश्नं 'घटो मृन्मयभूमिस्थो न वा? महाश्यामो न वा? अमदावादजचतुष्कोणसुगन्धिग्रीष्मजो न
એક “પર”રૂપનો અને એક સ્વ-પર ઉભયરૂપનો ઉલ્લેખ છે. એટલે प्रश५४ स्यादस्त्येव मृन्मयः स्यान्नास्त्येव श्यामः स्यादवाच्य एव मावो જવાબ આપે છે.
આ ભંગમાં પણ જુદા-જુદા અનેક સ્વરૂપોનો સ્વતંત્ર ઉલ્લેખ હોય તો પ્રજ્ઞાપક એનો ભેગો એક ઉલ્લેખ સમજી લે છે. એમ પર”રૂપોનો એક ભેગો ઉલ્લેખ અને યુગપત્ ઉભયરૂપોનો એક ભેગો ઉલ્લેખ સમજી લે છે. જેમકે ઘડો મૃન્મય છે? ભૂમિસ્થ છે? શ્યામ છે? મોટો છે? અમદાવાદીચોરસ છે? સુગંધીગ્રીષ્મઋતુજ છે? આવો પ્રશ્ન डोय... अर्थात् स्व-स्व-५२-५२-२१५२७मय-१५२ उमय-३५न। २५વાળો પ્રશ્ન હોય તો પ્રજ્ઞાપક એને “ઘડો મૃન્મયભૂમિસ્થ છે? શ્યામ મોટો
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org