________________
जिज्ञासातृप्तेरयथार्थत्वम्
न वा ? श्यामो न वा ? इति पृच्छति । ततश्च प्रज्ञापकोऽपि यद्यसम्मील्यैव 'स्यादस्त्येव मृन्मयो स्यान्नास्त्येव श्याम' इत्युत्तरं ददाति तदा तच्छ्रुत्वा प्रश्नकर्तुः 'घटो मृन्मयो वर्तते, श्यामो न वर्तते, ' इति बोधः समुल्लसति, ततश्च मृन्मयघटसाध्यं मम प्रयोजनं सम्पद्येत, श्यामघटसाध्यं तु नेत्यपि स जानाति । परन्तु यदि प्रज्ञापकः स्व- पररूपं सम्मील्य प्रश्नं 'घटो मृन्मयश्यामो न वा ? इति कल्पयति, तदा तेन स्यादवक्तव्य एवेत्येवोत्तरं दातव्यं स्यात् । अनेन चोत्तरेण प्रश्नकर्तुः 'घटो मृन्मयो वर्तते, श्यामो न वर्तते' इति बोधो 'मृन्मयघटसाध्यं मम प्रयोजनं सम्पद्येत, श्यामघटसाध्यं तु ने 'ति बोधोऽपि च नैव जायेतापि तु 'नात्र किञ्चिदपि वक्तुं पार्यत' इत्येव बोधस्तस्योदेति । ततश्च मृन्मयघटसाध्यमेकं यन्मम प्रयोजनं तत्तु सम्पद्येतैवेत्यपि स नैव जानीयाद् । अतो निश्चीयते 'स्यादवक्तव्य एवेत्युत्तरं श्रुत्वा तस्य या जिज्ञासातृप्तिर्जाता सा मिथ्या, न तु यथार्थे 'ति ।
ननु प्रश्नकर्तुस्तथाभिप्रायेऽसत्यपि प्रज्ञापकेन द्वे स्वरूपे द्वे वा पररूपे सम्मील्योत्तरदाने जिज्ञासातृप्तेर्मिथ्यात्वापत्तिः किं न भवति ? नैव भवतीति जानीहि । 'स्यादस्त्येव मृन्मयः स्यादस्त्येव रक्त' इत्युत्तरं श्रुत्वा प्रश्नकर्तुः 'घटो मृन्मयो वर्तते रक्तोऽपि वर्तते' इति तथा 'मृन्मयघटसाध्यमेकं प्रयोजनं रक्तघटसाध्यं च द्वितीयमित्येवं मे ये द्वे प्रयोजने ते द्वे अपि घटेनानेन सम्पद्येयाताम्' इति चेत्येवं द्वौ यौ बोधौ
७९
અધિકૃત ઘડાથી વેદિકાસ્થ ઘડાનું પ્રયોજન પણ સ૨વાનું નથી ને ચોરસ ઘડાનું પણ પ્રયોજન સરવાનું નથી... આવો બોધ અન્યનાધિકપણે થઈ ४ शडे छे.
પણ આવું ‘સ્વ’-‘પર’રૂપને ભેગા કરવામાં થઈ શકતું નથી. આશય એ છે કે પ્રશ્નકર્તાને બે પ્રયોજન ઊભા થયા છે. એક મૃન્મયઘડાનું અને એક ચોરસ ઘડાનું... ને તેથી પોતે ઘડો મૃન્મય છે? ચોરસ છે? એમ અલગ-અલગ ઉલ્લેખવાળો પ્રશ્ન પૂછ્યો છે. પ્રજ્ઞાપક याग भे से जन्नेने सलग राजीने ४ 'छे ने नथी' (स्यादस्त्येव मृन्मयः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org