________________
॥१॥
॥२॥
॥३॥
॥४
॥
॥ शान्तिघोषणा ॥ रोगशोकादिभिर्दोषैरजिताय जितारये । नमः श्रीशांतये तस्मै, विहितानन्तशान्तये श्रीशान्तिजिनभक्ताय, भव्याय सुखसम्पदम् । श्रीशान्तिदेवता देयाद्, अशान्तिमपनीयताम् अम्बा निहितडिम्भा मे, सिद्धबुद्धसमन्विता । सिते सिंहे स्थिता गौरी, वितनोतु समीहितम् धराधिपतिपत्नी या, देवी पद्मावती सदा । क्षुद्रोपद्रवतः सा मां, पातु फुल्लत् फणावली चंचच्चक्रधरा चारु, प्रवालदलदीधितिः । चिरं चक्रेश्वरी देवी, नन्दतादवताच्च माम् खड्गखेटककोदण्ड-बाणपाणिस्तडिद्युतिः ।। तुङ्गगमनाऽच्छुप्ता, कल्याणानि करोतु मे मथुरायां सपार्श्व-श्रीसुपार्श्वस्तूपरक्षिका । श्रीकुबेरा नरारुढा, सुतांकाऽवतु वो भयात् ब्रह्मशान्तिः स मां पायाद्, अपायाद् वीरसेवकः । श्रीमत्सत्यपुरे सत्या, येन कीर्तिः कृता निजा श्रीशक्रप्रमुखा यक्षा, जिनशासनसंस्थिताः । देवा देव्यस्तदन्येऽपि, संघं रक्षन्त्वपायतः श्रीमद्विमानमारुढा, यक्षमातंगसंगता । सा मां सिद्धायिका पातु, चक्रचापेषु धारिणी
॥५॥
॥६॥
॥७॥
॥८
॥
॥९॥
॥१०॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org