________________
श्री ऋषिमण्डल स्तोत्र
॥१॥
॥२॥
॥३॥
॥४॥
आद्यन्ताक्षरसंलक्ष्य, मक्षरं व्याप्यं यत् स्थितम् । अग्निज्वालासमं नाद-बिन्दु-रेखा समन्वितम् अग्निज्वालासमाक्रान्तं, मनोमलविशोधकम् । देदीप्यमानं हृत्पद्म, तत् पदं नौमि निर्मलम् अर्हमित्यक्षरं ब्रह्म, वाचकं परमेष्ठिनः । सिद्धचक्रस्य सद् बीजं, सर्वतः प्रणिदध्महे १४ नमोऽर्हद्भ्य ईशेभ्यः, २ में सिद्धेभ्यो नमो नमः । ३ ४ नमः सर्वसूरिभ्यः, ४ उपाध्यायेभ्यः ४ नमः ५ ४ नमः सर्वसाधुभ्यः, ६ ज्ञानेभ्यो नमो नमः । ७ नमस्तत्त्वदृष्टिभ्यः ८ चारित्रेभ्यस्तु नमः श्रेयसेऽस्तु, श्रियेस्त्वेतत्, अर्हदाद्यष्टकं शुभम् । स्थानेष्वष्टसु विन्यस्तं, पृथग् बीजसमन्वितम् आद्यं पदं शिखां रक्षेत्, परं रक्षेत् तु मस्तकम् । तृतीयं रक्षेत् नेत्रे द्वे, तुर्यं रक्षेत्तु नासिकाम् पंचमं तु मुखं रक्षेत्, षष्ठं रक्षेत्तु घण्टिकाम् । सप्तमं रक्षेन्नाभ्यंतं, पादान्तमष्टमं पुनः
॥६॥
॥७॥
॥८॥
• ९१ .
Jain Education International For Private & Personal Use Only
www.jainelibrary.org