________________
पूर्वं प्रणवतः सान्तः, सरेफो द्वयब्धिपंचषान् । सप्ताष्टदशसूर्यकान् श्रितो बिन्दुस्वरान् पृथक्
पूज्यनामाक्षरा आद्या:, पंचैते ज्ञान दर्शने । चारित्रेभ्यो नमो मध्ये, ह्रीँ सान्तः समलंकृतः
ह्रौं ह्रः
हूँ हूँ असिआउसा सम्यग्ज्ञान दर्शन - चारित्रेभ्यो ह्रीं नमः । जंबूवृक्षधरो द्वीप: क्षीरोदधिसमावृतः अर्हदाद्यष्टकैरष्टकाष्ठाधिष्ठैरलंकृतः
----
,
तन्मध्ये संगतो मेरुः कूटलक्षैरलंकृतः । उच्चैरुच्चैस्तरस्तारः, तारामण्डलमण्डितः
तस्योपरि सकारान्तं, बीजमध्यास्य सर्वगम् । नमामि बिंबमार्हन्त्यं, ललाटस्थं निरंजनम्
अक्षयं निर्मलं शान्तं, बहुलं जाड्यतोज्झितम् । निरीहं निरहंकारं, सारं सारतरं घनम्
अनुद्धतं शुभं स्फीतं, सात्त्विकं राजसं मतम् । तामसं चिरसंबद्धं, तैजसं शर्वरीसमम्
साकारं च निराकारं, सरसं विरसं परम् ।
परापरं परातीतं, परंपरपरापरम्
11811
॥१०॥
॥११॥
॥१२॥
॥१३॥
॥१४॥
॥१५॥
॥१६॥
९२
Jain Education International For Private & Personal Use Only www.jainelibrary.org