________________
मेघकुमारक तविघ्नान् छिन्धि छिन्धि, भिन्धि भिन्धि, इन्द्रादिदशदिक्पालदेवकृतविघ्नान् छिन्धि छिन्धि, जय-विजयअपराजित-माणिभद्र-पूर्णभद्रादिक्षेत्रपालकृतविघ्नान् छिन्धि छिन्धि राक्षस-वैताल-दैत्य-दानवयक्षादिकृतदोषान् छिन्धि छिन्धि, नवग्रहकृतग्रामनगरपीडां छिन्धि छिन्धि, सर्व-अष्टकुलनागजनितविषभयान् सर्वग्रामनगरदेशरोगान् छिन्धि छिन्धि सर्वस्थावर-जंगमवृश्चिक-दृष्टिविषजातिस-पादिकृतविषदोषान् छिन्धि छिन्धि, सर्वसिंहाष्टापदव्याघ्र-व्याल-वनचरजीवभयान् छिन्धि छिन्धि परशत्रुकृतमारणोच्चाटनविद्वेषणमोहनवशीकरणादिदोषान् छिन्धि ॥२॥
सर्वगो-वृषभादि-तिर्यग्मारी छिन्धि छिन्धि, सर्व-वृक्ष-फल-पुष्प-लता-मारी छिन्धि छिन्धि ॥
नमो भगवति । चक्रेश्वरि ज्वालामालिनी पद्मावतीदेवी अस्मिन् जिनेन्द्रभुवने आगच्छ आगच्छ, एहि एहि तिष्ठ तिष्ठ बलिं गृहाण गृहाण मम धनधान्यसमृद्धि कुरु कुरु, सर्वभव्यजीवानन्दं कुरु कुरु, सर्वदेश-ग्राम-पुर-मध्य-क्षुद्रोपद्रव-सर्व-दोष-मृत्यु-पीडा विनाशनं कुरु कुरु सर्वपरचक्रभयनिवारणं कुरु कुरु सर्वदेशग्रामपुरमध्यक्षुद्रोपद्रवसर्वदोषमृत्युपीडाविनाशनं कुरु कुरु, सर्वदेशग्रामपुरमध्यसुभिक्षं कुरु कुरु, सर्व विजशांतिं कुरु २ स्वाहा ॥
॥, आँ क्रौं ह्रीं श्रीं वृषभादिवर्धमानान्तचतुर्विंशतितीर्थंकरमहादेवाः प्रीयन्तां प्रीयन्तां मम पापानि शाम्यन्तु, घोरोपसर्गाः सर्वविघ्नाः शाम्यन्तु । आँ क्रौं ह्रीं श्रीं रोहिण्यादिमहादेव्यः अत्र
.८८ . Jain Education International For Private & Personal Use Only
www.jainelibrary.org